SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ श्री जैन सिद्धान्त बोल संग्रह (तृतीय भाग ) मङ्गलाचरण त्रैलोक्यं सकलं त्रिकालविषयं सालोकमा लोकितं । साक्षाद्येन यथा स्वयं करतले रेखाश्रयं साङ्गुलि ॥ रागद्वेष-भयामयान्तक- जरा लोलस्व- लोभादयः । नालं पदलंघनाथ स महादेवो मया बन्द्यते ॥ १ ॥ यस्मागौतमशङ्करप्रभृतयः प्राप्ता विभूति परां । नाभेयादि जिनास्तु शाश्वतपदं लोकोत्तरं लेभिरे ॥ स्पष्टं यत्र विभाति विश्वमखिलं देहो यथा दर्पणे । तज्ज्योति प्रणमाम्यहं त्रिकरणैः स्वाभीष्टसंसिद्धये ॥२॥ -die
SR No.010510
Book TitleJain Siddhanta Bol Sangraha Part 03
Original Sutra AuthorN/A
AuthorBhairodan Sethiya
PublisherJain Parmarthik Sanstha Bikaner
Publication Year1942
Total Pages490
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy