SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ १६८ श्री जैन सिद्धान्तभवन ग्रन्थावली Shri Devakun.ar Jain Oriental Library, Jarn Siddhant Bhavan, Arrah रा० सू० , पृ० ४७, १६६ । Catg of Skt. & Pkt. Ms, P.662. ४६५. न्यायदीपिका Openings श्री वर्द्ध मानमर्हन्त नत्वा वालप्रवुद्धये । विरध्येतु मितस्पष्टसदर्भ न्यायदीपिका ॥ Closing : ___तत्समाप्तौ च रमाप्ता न्यायदीपिका मद्गुरोः वर्द्ध मादेशोवर्द्ध मानदयानिधे. श्रीपादस्नेह-सबन्धात् सिद्धय न्यायदी पिका। Colophon: इति श्री मद्व मानभट्टारकाचार्य गुरुकारुण्यसिद्धिसिद्वसारस्व तोदय श्री मदभिनवधर्मभूषणाचार्य विरचिताया न्यायदीपिकायामागमप्रकाश समाप्त.। ४६६. न्यायमणिदीपिक ४६६ Opening! श्रीवर्द्धमानमकलङ्कमनन्तवीर्यमाणिम्यनन्दियतिमापितशास्त्रवृत्तिम् । भक्त्या प्रभेप्दुरचितालधुवृत्तिदृस्टया, नत्वा यथाविधि वृणोमि लघुप्रपचम् ॥१॥ मदज्ञानमरुन्नीत मलमत्र यदि स्थितम् । तनिष्काश्योमिवन्मन्त प्रवर्तन्तामिहाव्दिवत् ॥२॥ Closing अकलङ्करत्ननन्दिप्रभेन्दुमददन्तगुणिभक्त्या । एतद्विका वालो निरुढवारि ने(२) किल गुरु भक्त्या ।। रयादादनीनिकान्तामुखलोकनमुख्यसौख्यमिच्छन्त । न्यायमणिदीपिका हृद्वासागारे प्रवर्तयन्तु बुधा । Colophon• इनि परीक्षामुखलघवृत्ते प्रमेयरत्नमाला नामधेयप्रसिद्धाया न्यायमणिदीपिकासज्ञाया टीकाया षष्ठ परिच्छेद ।। श्रीमत्स्वर्गीयबावूदेवकुमारस्यात्मजदानवीरवावूनिर्मलकुमारस्यादेशमादाय आगराप्रान्तगतसकरौलीनिवासिनः रेवतीलालस्यात्मजराजकुमरविद्यार्थिना लिखितमिद शास्त्रम् । इद लक्ष्मण मट्ट'न विलिखित प्रथम शास्त्र लक्षीकृत्य लिखितम् । मगोधयितव्या विद्वज्जन.। प्रतिलिपिकाल स० १९५० श्रावण-शुक्ल-त्रयोदशी।
SR No.010506
Book TitleJain Siddhant Bhavan Granthavali Part 01
Original Sutra AuthorN/A
AuthorRushabhchand Jain
PublisherJain Siddhant Bhavan Aara
Publication Year1987
Total Pages531
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy