SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकमुत्रे शेषप्रयत्नपूर्वकीचैःस्वरेण सुस्पष्टोच्चारणं विधेयमस्ति न स्वव्यक्तध्वनिनेत्युपायान्तरेण मुखावरणस्य कर्त्तुमशक्यतयोक्तं जीवविराधना परिहर्तुमशक्यैव । " अन्यच तत्रैव क्षमाश्रमणदाने गुरुनिदेशानन्तरम् - " अहोकायं, कायसंफासं” इत्यस्य व्याख्यायां तेनैव हरिभद्रसूरिणा व्याख्यातं, तथाहिततः शिष्यो नैषेधिक्यां प्रविश्य गुरुपादान्तिकम्, निधाय तत्र रजोहर - णम्, तत् (रजोहरणं ) ललाटं च कराभ्यां संस्पृशन्निदं भणति - अधस्तात्कायः अधः कायः पादलक्षणस्तमधः कार्यं प्रति कायेन निजदेहेन संस्पर्शः = काय संस्पर्शस्तं करोमि, एतच्चानुजानीते - "ति । २८ तत्र संमिलितकरद्वयेन रजोहरण - ललाटयोः संस्पर्शे सति 'अहोकायं काय संफा सं' इत्यस्योच्चारणं मुखवस्त्रिकाबन्धनं विना नोपपद्यते, हस्तेन मुखोपरि सुख त्रिकास्थापनं तदानीं न संभवति, हस्तद्वयस्यापि रजोहरणललाटसंस्पर्शप्रविषद्धत्वात् । अपि च- ज्ञाताधर्मकथाङ्गसूत्रे चतुर्दशाध्ययने विशेषप्रयत्नपूर्वक स्पष्ट उच्चारण करनेकी आवश्यकता है । अव्यक्त भाषा से संयोधन करना संभव नहीं है। इस प्रकार जय दूसरे उपायसे मुख नहीं ढँका जा सका तो उल्लिखित जीवों की विराधना अनिवार्य है। इसके सिवाय इसी क्षमाश्रमणदानमें गुरुकी आज्ञाके अनन्तर "अहोकायं कायसंफासं" इसका उच्चारण मुखवत्रिका यांचे विना नहीं हो सकता और हाथसे मुख पर मुख्यस्त्रिका धारण करना उस समय संभव नहीं है, क्योंकि दोनों हाथ रजोहरणको ग्रहण करके ललाटमें लगाये जाते हैं। ज्ञाताधर्मधाङ्ग सूत्र के चौदहवें अध्ययनमें कहा है- "तए णं" इत्यादि । ઉચ્ચારણુ કરવાની જરૂર છે. અવ્યકત ભાષાથી સંખેાધન કરવાને સંભવ નથી. એ રીતે જો બીન ઉપાયથી મુખ નથી ઢાંકી શકાય તે ઉપ લખ્યા મુજબ છવાની વિરાધના થયા વિના રહે નહિ એ ઉપરાંત એ ક્ષમાશ્રમણુદાનમાં गुउनी आज्ञानी यष्टी 'अहोकार्य, कायसंफासं ' मेनुं भ्याश शुणवत्रि ध्या વિના થઈ શકતું નથી. અને એ સમયે હાથથી મુખર્વસ્ત્રકા ધારણ કરવાનું સાવિત નથી, કારણ કે બેઉ હાથ રોડરણને ગ્રહણુ કરીને કપાળે ડાડવાના होय है. સતાધર્મ કયાંગ સૂત્રના ચૌદમા અધ્યયનમાં કહ્યું છે કે સર્ જૈ ઇત્યાદિ.
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy