SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ अध्ययन १ गा. १ मुखवस्त्रिका विचारः दानसूत्रस्य व्याख्यायां तट्टीकाकारेण हरिभद्रसूरिणाऽभिहितम् “ अयं च प्रकृतसूत्रार्थः- अवग्रहाद्बहिः स्थितो विनेयोऽर्द्धावनतकाय: करद्वयगृहीतरजोहरणो वन्दनायोद्यत एवमाह - इच्छामि - अभिलापामि हे क्षमाश्रमण ! वन्दितुं नमस्कारं कर्त्तुं भवन्तमिति गम्यते " इत्यादि । २७ अत्र ' करद्वयगृहीत रजोहरण:' इति विशेषणं कथयता हरिभद्रसूरिणा 'खोपरि मुखबखिकावन्धनं भगवदभिप्रेत ' मिति प्रकटीकृतम्, अन्यथा क्षमाश्रमणसूत्रोच्चारणकाले करद्वयस्य रजोहरणग्रहणे प्रतिबद्धतया मुखोपरि मुखव स्त्रिफास्थापनस्योपायान्तरासम्भवात् क्षमाश्रमणदानमेव निर्विषयं स्यात् । अनावृतमुखेन तु मुनीनां भाषणमेवाऽऽगमप्रतिषिद्धमिति नात्र केषाञ्चिद्विवादः । किञ्च क्षमाश्रमणदाने सम्वोधनशब्दप्रयोगे गुरोः स्वाभिमुखीकरणार्थं सविश्रमणदान सूत्रकी व्याख्यामें व्याख्याकार हरिभद्रसूरिने भी कहा है" अयं " इत्यादि, यहाँ " दोनों हाथों में रजोहरण लेकर" ऐसा कहने वाले हरि भद्रसूरिने यह प्रगट किया है कि मुख पर मुखवत्रिका घांधनेकी भगवानकी आज्ञा है । अन्यथा जब दोनों हाथोंमें रजोहरण ले लिया तब मुख पर मुखafant धारण करनेके लिए अन्य उपाय असंभव है । और खुले मुख बोलने से क्षमाश्रमण देना ही व्यर्थ हो जायगा । साधुओंको खुले मुखसे बोलना शास्त्रविरुद्ध है, इस विषयमें किसीको विवाद नहीं है । दूसरी बात यह है कि क्षमाश्रमणदान में ' हे क्षमाश्रमण !' इस सम्बोधनका प्रयोग किया है। इसलिए गुरुको अपनी ओर अभिमुख करने के लिए सूत्रनी व्याभ्यामां ब्याभ्याअर रिलद्रसूरिये पशु ह्युं छे – 'अयं' इत्याहि. 6 અહીં મેઉ હાથમાં રજોહરણુ લઈને ' એમ કહેતાં હરિભદ્રસૂરિએ એમ પ્રકટ કર્યું છે કે મુખ પર મુખવસ્તિકા ખાંધવાની ભગવાનની આજ્ઞા છે. નહિ તા ો બેઉ હાથમાં રજોહરણ લઈ લીધેા એટલે મુખ પર મુખવસ્ત્રિકા ધારણ કરવાને માટે અન્ય ઉપાય અસ ભવિત છે, અને ખુલ્લે મુખે ખેાલવાથી ક્ષમાશ્રમણુ આપવાનું જ બ્ય અની જાય સાધુએાએ ખુલ્લે મુખે ખેલવું એ શાસ્ત્રવિરૂદ્ધ છે, એ સખધમાં તે કાઇના વાંધા નથી ખીજી વાત એ છે કે ક્ષમાશ્રમણુદાનમાં ‘હું ક્ષમાશ્રમણુ' એવે સખાધનના પ્રયાગ કહેલેા છે. તેથી કરીને ગુરૂને પાતાની તરફ અભિમુખ કરવાને માટે વિશેષ–પ્રયત્ન—પૂર્ણાંક સ્પષ્ટ
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy