SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. २ गा. २९-३० - भिक्षाचरणे विवेकोपदेशः ५.२३ भोज्यं, पानं= पेयम् अददतः = अप्रयच्छतः, (अत्र सम्बन्धसामान्ये षष्ठी) प्रत्यक्षेऽपि दृश्यमाने शयनादौ न कुप्येत् = कोपावेशेन चित्तत्रिकृर्ति न कुर्यादिति सूत्रार्थः ॥ २८ ॥ ૧ ४ 3 २ ૫ ૬ ७ मूलम् - इत्थियं पुरिसं वावि, डहरं वा महल्लगं । ૧૦ ८ & ૧૪ ૧૨ ૧૧ ૧૩ ૧૫ वंदमाणं न जाएजा नो अ णं फरुसं वए ॥ २९ ॥ छाया - स्त्रियं पुरुषं वाऽपि, डहरं वा महान्तम् । वन्दमानं न याचेत, नो च तं परुषं वदेत् ॥ २९ ॥ सान्वयार्थ :- इत्थियं = स्त्री वावि = अथवा पुरिसं= पुरुष डहरं = छोटा बालक वा= या महल्लगं=बड़ा - जुवान या बुड्ढा हो वंदमाणं वन्दना करते हुएको न जाएज्जा=न जाँचे-उससे भिक्षा के लिए याचना न करे, (और दूसरे समय याचना करने पर यदि किसी कारण वश वह भिक्षा न दे तो ) = उस गृहस्थ के प्रति साधु फरुसं= कठोर वचन नो य=नहीं वए=बोले ||२९|| टीका – 'इत्थियं' इत्यादि । स्त्रियम् अपिवा पुरुषं डहरं = बालकं, 'देशीयोऽयं शब्दः ' जन्मतः पञ्चदशवर्षे यावत्, वा = अथवा महान्तं तरुणं स्थविरं वा वन्दमानं= वन्दनां कुर्वन्तं न याचेत - न-भिक्षेत | वन्दनप्रवृत्तस्य गृहस्थस्य याचनायां चित्तविक्षेपादिना वन्दनान्तरायः, चित्तवैरस्यप्रसङ्गश्च - ' कीदृशोऽयं कुक्षिम्भरिः साधुद्वन्दनसमयेऽपि न धैर्य दधाति, भिक्षायामेव दत्तचित्तो रङ्कव ' - दिव्यादि । दिखाई देने पर भी साधुको न दे तो भी साधु क्रोध न करें ॥ २८ ॥ 'इथियं' इत्यादि । स्त्री, बालक, युवक (जुवान ) या वृद्ध, वन्दना कर रहा हो तो उससे उस समय भिक्षाकी याचना नहीं करनी चाहिए । कोई वन्दना कर रहा हो और उससे याचना करे तो वन्दनामें अन्तराय पड़ती है, और गृहस्थके मनमें ऐसा विचार आता है कि- 'देखो यह साधु कैसा पेटू (पेट भरा) है कि वन्दना करते समय भी धीरज नहीं હાવા છતાં પણ સાધુને ન આપે તે પણ સાધુ ક્રોધ ન કરે (૨૮ ) इत्थियं ० छत्याहि स्त्री, जाज, જીવાન યા વૃદ્ધ વંદના કરી રહ્યાં હાય તે તે વખતે તેમની પાસે ભિક્ષાની યાચના કરવી ન જોઇએ કાઇ વદના કરી રહ્યાં હોય અને તેમની પાસે યાચના કરવામાં આવે તે વક્રનામા અંતરાય પડે છે, અને ગૃહસ્થના મનમા એવા વિચાર આવે કે જુએ, આ સાધુ કેવા પેટ ભરી છે કે વંદના કરતી વખતે પણ ધીરજ ધરતા નથી, ૨કની પેઠે ८ છે
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy