SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ ५२२ । - - श्रीदशवकालिकात्रे परम् गृहस्थः दद्यात् न वा दद्यात्, तत्र दातरि, यद्वा तत्र-खाद्ये स्वाद्ये तु अदीयमाने सति न कुप्येत्-न क्रुध्येत्-'कीदृशोऽयमविवेकी ? प्रचुरेऽपि बहुविधखाधादिके विद्यमाने साधवे न ददातीति क्रोधावेशदूपितान्तःकरणो न भवेत् । अत्र 'पंडिए' इति-पदेन सदसद्विवेकशालित्वं, तेन च मनोविजयित्वमावेदितम् ॥२७॥ एतदेव प्रपञ्च्यते-'सयणा०' इत्यादि। मूलम् सयणासणवत्थं वा, भत्तं पाणं व संजए। अदितस्स न कुप्पेज्जा, पञ्चक्खेवि य दीसउ ॥२८॥ छाया-शयनासनवस्त्रं वा, भक्तं पानं वा संयतः। अददतो न कुप्येत्, प्रत्यक्षेऽपि च दृश्यमाने ॥२८॥ पूर्वोक्त विषय को ही विशद करते हुए कहते हैं सान्वयार्थः-सयणासणवत्थं-शयन-वसति, आसन-पाटलादिक, वस्त्र-चादर आदि वा अथवा भत्तं आहार व-तथा पाणं-पानी आदि किसी भी वस्तुके पञ्चक्खेवि य-प्रत्यक्ष-सामने पड़ी दीसउदीखने पर भी अदितस्स नहीं देते हुए गृहस्थ पर संजए-साधु न कुप्पेज्जा-कोप न करे, (क्योंकि)-"इच्छा देज्ज परो, न वा" देवे न देवे गृहस्थकी मरजी है, ऐसा पूर्व गाथासे संबंध है ॥२८॥ टीका-संयतः शयनासनवस्त्रं-शयनं च आसनं च वस्त्रं चेत्येषां समाहारः, तत्र शय्यतेऽस्मिन्निति शयनं वसतिः, आस्यते--उपविश्यतेऽस्मिन्निति-आसनपीठफलकादिकं, वस्यते आच्छाद्यते शरीरमनेनेति वस्त्रं-शाटकादिकं, भक्तं न देवे । यदि न दे तो साधुको ऐसा क्रोध न करना चाहिए कि-'यह कैसा अविवेकी है कि इतना बहुत खाद्य स्वाद्य मौजूद होने पर भी ।। . साधुको नहीं देता।' यहाँ 'पंडिए' पदसे सत् और असत्का विवेक , प्रगट किया है और उससे मनको जीतना सूचित किया है ॥२७॥ इसीका विस्तार-पूर्वक कथन करते हैं-'सयणा०' इत्यादि। यदि कोई गृहस्थ शय्या, आसन, वस्त्र, भक्त या पान सामने જે ન આપે તો સાધુએ એ ફોધ ન કરવું જોઈએ કે, “આ કે અવિવેકી છે કે “આટલાં બધાં ખાદ્ય-સ્વાદ્ય હાજર હોવા છતા પણ સાધુને આપતે નથી અહીં કિg શબ્દથી સત્ અને અસતને વિવેક પ્રકટ કર્યો છે, અને તેથી મનને જીતવાનું સૂચિત કર્યું છે (૨૭) मेनु विस्तारपूर्व प्रथन ४३ छे-सयणाoया જે કઈ ગૃહસ્થ શય્યા, આસન, વસ્ત્ર, , ભક્ત યા પાન સામે દેખાતા
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy