SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. २ गा. २३-२४-सचित्ताहारनिषेधः M मूलम् -कविढं माउलिंग च, मूलगं मूलगत्तियं । १० - - - - A आमं असत्थपरिणयं, मणसावि न पत्थए ॥ २३ ॥ छाया-कपित्थं मातुलिङ्गं च, मूलकं मूलकर्तिकाम् । _ आमम् अशस्त्रपरिणतं, मनसाऽपि न प्रार्थयेत् ॥ २३ ॥ सान्वयार्थ :-कविट्ठ-कैथ-कविठ माउलिंग-विजौरा मूलगं-मूला च-और मूलगत्तियंमूलेके कन्दका टुकड़ा आमं-कच्चा असत्थपरिणयं-स्वकाय परकाय आदि शस्त्रसे परिणत न हुआ हो तो उसे मणसावि-मनसे भी न पत्थए न चाहे ॥२३॥ टीका-'कविलु' इत्यादि । कपित्थं 'कैथ कविठ' इति भाषायां, मातुलिङ्ग-वीजपूरकं 'विजौरा नींवू' इति भापायां, मूलकं-सपत्रं, मूलकर्तिकांमूलककन्दखण्डम् , आमम्=अपक्कम्, अशस्त्रपरिणतम्-अलब्धस्वपरकायादिशस्त्रयोगं मनसाऽपि न प्रार्थयेत्-एतद्विपयिणीमिच्छामपि न कुर्यादित्यर्थः। 'आमम्' इत्यस्य 'अशस्त्रपरिणतम्' इत्यस्य च लिङ्गविपरिणामेन 'मूलकत्तिका'-मित्यत्र सम्बन्धः । मूलकस्याऽनन्तकायत्वात् शस्त्रपरिणतिर्दुष्करेति बोधयितुमेकार्थकस्याऽऽमादिशब्दद्वयस्योपादानम् ।। २३॥ . मूलम्-तहेव फलमंथूणि, बीयमंथूणि जाणिय । विहेलगं पियालं च, आमगं परिवजए ॥ २४॥ छाया-तथैव फलमन्थन् वीजमन्यून् ज्ञात्वा । विभीतकं मियालं च, आमकं परिवर्जयेत् ॥ २४ ।। . 'कवि' इत्यादि । कैथ (कविठ) विजौरा नीबू , मूला और मूलेके खण्ड यदि अचित्त-शस्त्रपरिणत न हों तो इन्हें ग्रहण करनेकी इच्छा भी नहीं करनी चाहिए। मला अनन्तकाय है, अतः उसका शस्त्रपरिणत होना कठिन है इसीसे यहां एक अर्थवाले 'आमक' और 'अशस्त्रपरिणत' ये दो शब्द दिये हैं ॥ २३ ॥ कविटं-त्याहि 8, मीनदीम, भूगा मन भूजाना ४४६1 ने અચિત્ત-શસ્ત્રપરિણત ન હોય તે તે ગ્રહણ કરવાની ઈચ્છા પણ ન કરવી જોઈએ મૂળે અનંતકાય છે એટલે એ શસ્ત્રપરિણત B કઠિન છે, તેથી અહી એક सवाणा 'साम' भने 'मशन-परिगुत' मेवा मे शम्ही यापेक्षा छे. (२3)
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy