SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ . श्रीदशवकालिकसूत्रे फिर ठंडा होया हुआ वियर्ड-पानी तिलपिहुं-तिलकुट्टा पूइपिन्नाग-सरसोंकी खल (ये) आमगं-सचित्त हों तो परिवज्जए घरजे ॥२२॥ टीका-'तहेव' इत्यादि । तथैव तेनैव प्रकारेण ताण्डुलंतण्डुलसम्बन्धि पिष्ट-चूर्णम्, उपलक्षणमेतगोधूमादेरपि, वा-अथवा तप्तनिवृत-पूर्व तप्तं पश्चान्निवृत शीतलं यत्तत्तथोक्तम् , उष्णोदकं यदा शैत्यापन्नं ततः कालादारभ्य ग्रीष्मे यामपञ्चकाय शीतकाले यामचतुष्टयात्परं, वर्षाकाले च प्रहरत्रयानन्तरं सचित्तं जायते । अत्रेयं सङ्ग्रहगाथा "जम्मि समयम्मि उण्डो,-दगं च सीयं भवे तो पच्छा। पंच-चउ-त्तिय-जामा, गिम्हे हेमंत-पाऊसे ॥ १॥" इति ।। विकट-समयपरिभाषया सलिलं, तिलपिष्ट-तिलकुट्ट प्रसिद्धं, पूतिपिण्यार्क सर्षपकल्कम् आमक-सचित्तं परिवर्जयेत् ॥२२॥ १ छाया-" यस्मिन् समये उष्णोदक च शीत भवेत्ततः पश्चात् । पञ्चचतुस्विकयामाः, ग्रीष्मे हेमन्त-पावृषोः ॥ १॥ 'तहेव' इत्यादि । इसी प्रकार तत्कालका पीसा हुआ चाँवल गेहूँ आदिका आटा तथा पहले अचित्त होने पर भी कालकी मर्यादा व्यतीत होने पर पुनः सचित्त हुआ जल, तुरतका बना हुआ तिलकुट, तत्कालकी सरसों आदिकी लली, इन सचित्त वस्तुओंको ग्रहण न करे । गर्म पानीके अचित्त रहनेकी मर्यादा-ठढा होजाने पर ग्रीष्म ऋतुमें पांच , पहर, शीतकालमें चार पहर और वर्षाकालमें तीन पहरकी होती है, उसके बाद वह (जल) सचित्त होजाता है। इस विषयमें एक संग्रह गाथा है जो संस्कृत-टीकामें लिखी-गई है ॥ २२ ॥ तहेव० ४त्या में प्रमाणे तो हो या 4s महिना આટે, તથા પહેલા અચિત્ત હોવા છતા પણ કાળની મર્યાદા વ્યતીત થતાં પુનઃ સચિત્ત થએલું જળ, તુરતને બનાવેલ તલકુટ, સુરતની સરસવ આદિની ભેળ એ સચિત્ત વસ્તુઓને પણ ગ્રહણ ન કરે ગરમ પાણી અચિત્ત રહેવાની મર્યાદા ઠંડુ થઈ ગયા પછી ગ્રીષ્મ ઋતુમાં પાચ પહોર, શીયાળામાં ચાર પહોર અને વર્ષાઋતુમાં ત્રણ પહોરની હોય છે, ત્યારબાદ એ જળ સચિત્ત બની જાય છે એ વિપકમાં એક સગ્રહગાથા છે તે સંસ્કૃત ટીકામાં લખી છે (૨૨)
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy