SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. २ गा. १८ - २० - सचित्तहरितकायनिषेधः ૧ २ 3 ४ ૫ मूलम् - सालुयं वा विरालियं, कुमुयं उप्पलनालियं । ५१३ ७ ८ ૯ मुणालियं सासवनालियं, उच्छुखंडं अनिव्वुडं ॥१८॥ વા १७ ૧૯ ૧૮ १० १२ तरुणगं वा पवालं, स्वखस्स तणगस्स वा । ૧૩ ૧૬ ૧૫ ૧૪ ૨૦ ૨૧ अन्नस्स वावि हरियस, आमगं परिवज्जए ॥ ९९ ॥ छाया - शालूकं वा विरालिकां, कुमुदम् उत्पलनालिकाम् । मृणालिकां सर्पपनालिकाम्, इक्षुखण्डम् अनिर्वृतम् ॥ १८ ॥ तरुणकं वा प्रवालं, वृक्षस्य, तृणकस्य वा । अन्यस्य वाऽपि हरितस्य, आमकं परिवर्जयेत् ॥ १९ ॥ सान्वयार्थः - सालुयं = कुमुदादिका मूल विरालियं = पलासका कन्द-साधारण वनस्पतिविशेष कुमुयं = चन्द्रविकासी श्वेत कमल उप्पलनालियं = कमलनाल मुणालियं=कमलतन्तु सासवनालियं = सरसोंकी भाजी या कान्दल वा = अथवा उच्छुखंडं=गन्नेके टुकड़े, (ये सब यदि) अनिव्वुडं - शस्त्रपरिणत - अचित्त न हों तो, (तथा) रुक्खस्स = इमली आदि वृक्षके वा= अथवा तरुणगस्स = मधुर तृणादिकोंके वा=और अन्नस्सवि= दूसरे प्रकारके भी हरियस - हरित कायके तरुri = कोंपल पत्ते आदि वा = अथवा पवालं कच्ची कोंपल नहीं खिले हुए पत्तेआदि आमगं = सचित्त हों तो उन्हें परिवज्जए = बरजे - नहीं लेवे ॥१८॥१९॥ टीका – 'सालुयं' इत्यादि 'तरुणगं' इत्यादि च । शालूकं = कुमुदादिमूलं, विरालिकां= पलाशकन्दं साधारणवनस्पतिजातिविशेषं, कुमुदं = चन्द्रविकासिश्वेतकमलम्, उत्पलनालिकां = कमलनालं, मृणालिकां = बिसं 'भे' इति भाषामसिद्धां, सर्षपनालिकां=सर्पपपत्रशाकं, सर्पपकन्दलीं वा, इक्षुखण्डम् = इक्षुशकलं वा, एतत्सर्वम् अनिर्वृतम् = शस्त्राऽपरिणतम् । तथा वृक्षस्य = अम्लिकादेः वा=अथवा । 'सालुयं' इत्यादि, 'तरुणगं' इत्यादि । कमलका मूल, पलाश (ढाक) का मूल अर्थात् साधारण वनस्पतिकी जातिविशेष, तथा सफेद कमल, कमलकी नाल, सरसोंके पत्तेका शाक, गन्नेका खण्ड, ये सय सालय० छत्याहि, तरुणग० प्रत्याहि उभजनुं भूण, पसाशनुं भूझ, अर्थात् સાધારણ વનસ્પતિની જાતિ વિશેષ, તથા સફેદ કમળ, કમળની નાળા, સરસવના પાંદડાનું શાક, શેરડીની કાતળી, એ બધા જે શસ્ત્રથી પરણિત ન હેાયતા એના
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy