SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ - १४३ २ ५६ ७ अध्ययन ५ उ. २ गा. १४-१७-पुष्पसंस्पर्शकहस्ताद्भिक्षानिषेधः ५११ टीका–'उप्पलं' इत्यादि "तं भवे' इत्यादि च । उत्पलं-श्यामल-धवललोहित-भेदेन त्रिविधं कमलम् , अपिवा पद्म-सूर्यविकासि कमलं, कुमुद-चन्द्रविकासि कमलं वा अथवा मगदन्तिकां मालतीपुष्पम् , अन्यद्वा पुष्पसचित्तं पुष्पेषु सचित्तं पुष्पसचित्तं सचित्तपुष्पमात्रमित्यर्थः, तच्च संलम्च्य संछिद्य यदि दात्री भक्त-पानं दद्यात्, तर्हि तद् भक्तपानं तु संयतानामग्राह्यं भवेदिति ददती प्रत्याचक्षीत-तादृशंदोषयुक्तं मे=मम न कल्पत इति ॥ १४ ॥ १५ ॥ मूलम् उप्पलं पउमं वावि कुमुयं वा मंगदंतियं । अन्नं वा पुप्फसचित्तं, तं च संमदिया दए ॥१६॥ ૧૫ ૨૦ ૧૬ ૧૭ ૧૮ ૧૯ तं भवे भत्तपाणं तु, संजयाण अकप्पियं । .૨૧ ૨૨ ૨૩ ૨૪ ૨૫ ૨૩ दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥१७॥ छाया-उत्पलं पद्मं वाऽपि कुमुदं वा मगदन्तिकाम् । अन्यद्वा पुष्पसचित्तं तच्च संमद्यं दद्यात् ॥ १६ ॥ तद् भवेद् भक्तपानं, तु संयतानामकल्पिकम् । ददतीं प्रत्याचक्षीत न मे कल्पते तादृशम् ॥ १७ ॥ सान्वयार्थ:-उप्पलं नील कमल पउमं-रक्त कमल वावि-अथवा कुमुयं= चन्द्रविकासी कमल वा-या मगदंतियं-मालती-मोगरेके फूलको वा अथवा _ अन्नं-दूसरे भी इसी प्रकारके जो पुष्फसचित्तं सचित्त पुष्प हैं तंच-उनको भी (अगर) संमदिया-पैरों आदिसे कुचलकर दए देवे तो तं-वह भत्तपाणं तु= 'उप्पल' इत्पादि, 'तं भवे' इत्यादि। दाता नीला सफेद और लाल कमल, सूर्यविकासी कमल, चन्द्रविकासी कमल, मालतीका फूल तथा अन्य सचित्त पुष्प तोड़ कर आहारपानी देवे तो वह संयमियोंके लिए ग्राह्य नहीं है इसलिए देनेवालीसे कहे कि ऐसा दोषयुक्त आहार मुझे नहीं कल्पता है ॥१४॥१५॥ उप्पलं० एत्याहि तथा तं भवे. त्याहिन्न होता, नी सह ॥ सास કમળ, સૂર્યવિકાસી કમળ, ચદ્રવિકાસી કમળ, માલતીનું પુલ તથા અન્ય સચિત્ત પુષ્પ તેડીને પછી આહાર પણ આપે છે તે સયમીઓને માટે ગ્રાહ્ય નથી તેથી તે આપનારીને સાધુ કહે કે એ દેષયુકત આહાર મને કલ્પતે नथी (१४-१५)
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy