SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ - - - त एव । पुद्गलम् अग्रेऽप्यस्य सम्बन्ध विदेशप्रसिद्धम् । ४६६ श्रीदशवकालिकसूत्रे "सीताफलं गण्डमात्रं, वैदेहीवल्लभं तथा । कृष्णवीजं चाग्रिमाख्यमातृप्यं वहुवीजकम् ॥१॥” इति निघण्टुकोषः। यद्वा 'बहुअट्टियं' इत्यस्य 'वह्वष्ठिक' मितिच्छाया, 'फलबीजे पुमानष्ठिः' इति कोपात् , अर्थस्तूक्त एव । पुद्गलम्-रसद्धयात्मकपूरणपरिपाकानन्तराधःपतनात्मकग लमधर्मकत्वात्पुद्गलः फलसामान्यं तम् , अग्रेऽप्यस्य सम्बन्धः, सीताफलादिनामकं फलमिति भावः । अनिमिपम् अनन्नासम् अन्तर्बहिःसकण्टकं वङ्गादिदेशप्रसिद्धम् । बहुकण्टकंकण्टकिफलं-पनसं 'कटहर' इत्यनेन प्रसिद्धम् , अस्य त्वग्भावे, सर्वावयवावच्छेदेन कण्टकव्याप्त्या बहुकण्टकत्वं सिध्यति, अनिमिषपदार्थस्य त्वन्तर्वहिः सकण्टकत्वेऽपि विरलकत्वादस्माद्भेदः अक्षीव-शोभाञ्जनम् फलपकरणात्तत्फलिकाम्, त्वचः स्थौल्य-कार्कश्याधिक्यदोषेभ्यो वीजानां वाहुल्याचात्यधिकत्याज्यभागां 'मुनिगा' इति देशविशेषप्रसिद्धाम् । तिन्दुकम् अण्डाकृतिकं फलविशेषम् अल्पाकारस्याप्यस्य फलस्य वीजानां स्थौल्यवाहुल्यादिदं त्याज्यांशवहुलं 'तेंदु' इति "सीताफल, गण्डमात्र, वैदेहीवल्लभ, कृष्णबीज, अग्रिम, आतृप्य और बहुवीजक ॥१॥" इनमें 'बहुबीजक' शब्द भी सीताफलके लिये आया है, और यह ऊपर बताया ही जा चुका है कि 'अस्थि' शब्दका अर्थ वीज होता है। इसलिये बहुबीजक और बहस्थिक एक ही है, अतः बहस्थिकका अर्थ सीताफल ही है। अथवा 'अट्ठिय 'की छाया, 'अष्ठिक' होती है, कोपमें लिखा है कि फलके बीजको 'अष्ठि' कहते हैं । इससे भी पूर्वोक्त अर्थ ही सिद्ध होता है, इसलिये, सीताफलको तथा बंग आदि अन्य अन्य देशोंमें प्रसिद्ध अनन्नाश (अनास)फल विशेष, कटहर, मुनिगा (सोहिंजन) की फली, तेन्दु, वेल, गन्नेका खण्ड ___ "साता मात्र, वडीलतम, मी अश्रिम, सातपय भने गी " એમાં “બહુબીજક' શબ્દ પણ સીતાફળને માટે આવ્યા છે, અને ઉપર બતાવવામા આવ્યુ જ છે કે “અસ્થિ” શબ્દનો અર્થ “બી” થાય છે એટલે બહુબીજક અને બહંસ્થિત એક જ છે, અર્થાત્ બડ્ડસ્થિકને અર્થ સીતાફળ જ છે અથવા अटिय ना छाया अप्ठिक थाय छ, उपमा न्यु छ ना पीने 'अष्ठि' કહે છે તેથી પણ પૂર્વોક્ત અર્થ જ સિદ્ધ થાય છે એ રીતે સીતાફળ, તથા બંગ અદિ અન્ય-અન્ય દેશોમાં પ્રસિદ્ધ અન્નનાસ, કટર, મુનિગાની (એક પ્રકારની). ફળી, તેન્દુ, બિવફળ, (બીલા) શેરડીની કાતળી, સેમલ આદિ ફળ, જેમા ખાદ્ય
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy