SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ - ४५८ श्रीदशवकालिकसूत्रे इटालम् इष्टकाशकलं, संक्रमार्थ गमनागमनार्थ स्थापितम् आरोपितं भवेत, तच्च काष्ठादिकं यदि चलाचलम् अस्थिरं कम्पमान भवेत् तदा तेन काष्ठादिना सर्वेन्द्रियसमाहितः वशीकृतसकलेन्द्रियो भिक्षुः साधुः न गच्छेत् । 'चेव'-शब्दः समुच्चये अपिवेत्यर्थः, गम्भीरं-निम्नत्वेन प्रकाशशून्यं, शुपिरंगहरवत्सावकाशं 'प्रदेश'मिति शेपः, न गच्छेदिति पूर्वेण सम्बन्धः । अगमने हेतुमाह-तत्रेति, तत्र-तस्मिन् असंयमः स्वपरविराधनादिरूपो दृष्टः अवलोकितः केवलिभिरिति शेषः । चलाचलविशेपणककाष्ठादिपदेन प्रस्खलन-पतनादिनाऽऽत्मविराधना, एकेन्द्रियद्वीन्द्रियादिप्राणिगणोपमर्दनेन पर-विराधनासम्भावना च सूचिता । गम्भीरादिप्रदेशगमनेनापि मोक्तदोषसमधिकहिंस्रादिजन्तुजनितोपघातादिप्रचुरदोपसम्भवः भूचितः । _ 'सबिदियसमाहिए' इतिपदेन साधोरिन्द्रियविषयाऽऽसक्तिनिराकरणपत्थर या ईंट आदि रोप दिया हो और यदि वह हिलता हो तो समाधिमान् संयमी, उस मार्गसे गमन न करे । और जो प्रदेश, नीचा होनेसे अन्धकारमय हो या खड्डेवाला हो उससे भी साधुको गमन नहीं करना चाहिये, क्योंकि ऐसे मार्गमें गमन करनेसे स्व-पर-विराधना-रूप असंयम केवली भगवान्ने देखा है। हिलते हुए काठ आदिपर चलनेसे रपटने या गिर पड़नेसे आत्मविराधनाकी और एकेन्द्रिय द्वीन्द्रिय आदि प्राणियोंके उपमर्दनसे पर-विराधनाकी सम्भावना सूचित की है। गहरे (नीचे) प्रदेशमें गमन करनेसे उक्त दोषोंके सिवाय हिंसक जन्तुओंसे उत्पन्न होनेवाला उपघात आदि बहुतसे दोपोंका होना सूचित किया है। 'सञ्चिदियसमाहिए' पदसे यह વગેરે પેલાં હોય અને જે તે હલતા હોય તે સમાધિવાન સંચમી એ માર્ગે ગમન ન કરે અને જે પ્રદેશ નીચે લેવાથી અંધકારમય હોય યા ખાડાવાળો હોય તે માગે પણ સાધુએ ગમન કરવું ન જોઈએ, કારણ કે એવા માગે ગમન કરવાથી સ્વ-પરવિરાધનારૂપ અસંયમ કેવળી ભગવાને જે છે હલતાં લાકડા આદિ પર ચાલવાથી લપસી જવાથી યા પડી જવાથી આત્મવિરાધનાની અને એકેન્દ્રિય કીન્દ્રિય પ્રાણીઓના ઉપમનથી પર-વિધિનાની સંભાવના મૂચિત કરી છે નીચાણવાળા પ્રદેશમાં ગમન કરવાથી ઉત ઉપરાંત હિંસક જંતુઓથી ઉત્પન્ન થનારો ઉપધાત આદિ ઘણા દ દેવાનું भूथित यु. सन्निदियसमाहिए पथी मेम वाभा माव्यु छ । साधु-मामे
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy