SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ॰ १ गा॰ ६५-६६ - दुर्गममार्गगमननिषेधः ४५७ निधाय, अवतार्य = अन्नादिसहितं भाजनमेवोत्तार्य वा दद्यात्, तद्भक्त-पानं तु संयतानामकल्पिकं (तं) भवेदतस्तद्ददतीं प्रत्याचक्षीत - 'तादृशं मे न कल्पते' इति ६३ ॥ ६४ ॥ ૧૧ २ ૫ ४ 3 ८ ७ + ૧ मूलम् - हुज्ज कट्टं सिलं वावि, इट्टालं वावि एगया । ૧૦ ૧૨ 13 ૧૫ ૧૪ ठवियं संकमट्टाए, तं च होज चलाचलं ॥६५॥ " ૧૯ ૧૬ ૧૮ २० २९ २४ પ न तेण भिक्खू गच्छेजा, दिट्ठो तत्थ असंजमो । ૧૯ २२ २३ રા गंभीरं झसिरं चेव, सव्विंदिय समाहिए ॥ ६६ ॥ छाया - भवेत्काष्ठं शिला वाऽपि, इट्टालं वाऽप्येकदा | स्थापितं संक्रमार्थे तच्च भवेच्चलाचलम् ॥ ६५ ॥ न तेन भिक्षुर्गच्छेद्दृष्टस्तत्रासंयमः ॥ गम्भीरं शुषिरं चैव, सर्वेन्द्रिय- समाहितः ॥ ६६ ॥ सान्वयार्थ :- एगया=किसी समय अर्थात् वर्षा आदिके समय संकमट्ठाए = जाने-आनेके लिए कट्ठे काठ वावि=या सिलं = शिला वावि = अथवा इटालं= ईंटका टुकड़ा ठवियं = रखा हुआ हुज्ज हो च=और तंत्रह (यदि ) चलाचलं= अस्थिर - डगमगाता हुज्ज=हो तो तेण उस मार्ग से तथा जो गंभीरं=ऊंडा- गहरा और झुसिरं = पोला स्थान हो उससे सव्विदियसमाहिए = समस्त इन्द्रियों को वशमें रखनेवाला भिक्खू = साधु न गच्छेज्जा नहीं जावे, (क्योंकि) तत्थ = वहां पर केवली भगवानने असंजमो-असंयम दिट्ठो देखा है ||६५ ॥ ६६ ॥ टीका – 'हुज्ज क०' इत्यादि, 'न तेण०' इत्यादि च । एकदा = एकस्मिन् काले वर्षादौ यत् काष्ठं = सञ्चरणोपयोगि दारू, अपिवा शिला - मस्तरखण्डम् अपित्रा नको नीचे उतार कर यदि आहार देवे तो वह आहार अनगारके लिये ग्रहण करने योग्य नहीं है । अतः देनेवाली से कहे कि - ' ऐसा आहार मुझे नहीं कल्पता है' ॥ ६३ ॥ ६४ ॥ 'हृज्ज कट्ठे० ' इत्यादि, तथा 'न तेण०' इत्यादि । नदी आदिमें बरसात आदिके समय, जाने-आनेके लिये जो काठ, ઊતારીને જો આહાર આપે તે તે આહાર અનગાર ને માટે ગ્રહણ કરવા ચેગ્ય નથી એટલે તે આપનારીને સાધુ કહે કે— એવા આહાર મને કલ્પતા નથી ’ (૬૩-૬૪) हुज्ज कटुं० त्याहि तथा न तेण० छत्याहि નદી આદિમા વરસાદને વખતે આવવા-જવા માટે જે લાડાં, પત્થર, ઈ ટ
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy