SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. १ गा. ५९ - ६४ - तेजोविराधनायामाहारनिषेधः ४५५ खादिम स्वादिम तेउम्मि = तेजस्काय पर निक्खित्तं रखा हुआ हुज्ज= हो च= अथवा तं=उस तेजस्कायको संघट्टिया - संघट्टा (छू) करके दए = देवे तो तंत्रह भत्तपाणं तु अशनादि संजयाणं = साधुओंके लिए अकप्पियं=अकल्पनीय भवे = है, (अतः) दितियं = देती हुईसे साधु पडियाइक्खे = कहे कि तारि सं= इस प्रकारका आहारादि मे = मुझे न कप्पड़ नहीं कल्पता है ||६१ ||६२ || टीका- 'असणं' इत्यादि, 'तं भवे० ' इत्यादि च । यदशनादिकं तेजसि= तेजस्कायोपरि निक्षिप्तं = निहितं भवेत् यच्च तत् - तेजः - अग्निकायमित्यर्थः, संघट्टय= संस्पृश्य दद्यात्, तत् = उभयविधं भक्तपानं तु संयतानामकल्पिकं (तं भवेत्, अतस्तद्ददतीं प्रत्याचक्षीत - तादृशं मे न कल्पत इति ॥ ६१ ॥ ६२ ॥ 7 ૧ ૨ 3 ४ ૫ मूलम् - एवं उस्सिकया ओसिक्किया, उज्जालिया पज्जालिया । દ ७ ૧૦ ૧૧ निवाविया उस्सिचिया, निस्सिचिया ओवत्तिया ओयारिया दए ॥ ६३ ॥ ८ ૧૨ १७ ૧૩ ૧૪ ૧૫ ૧૬ तं भवे भत्त-पाणं तु, संजयाण अकप्पियं । ૧૯ २२ २१ २३ २० दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ ६४ ॥ छाया - एवम् उत्क्षिप्य अवक्षिप्य, उज्ज्वाल्य प्रज्वाल्यू । निर्वाप्य उत्सिच्य, निषिच्य अपवर्त्य अवतार्य दद्यात् || ६३ || तद्भवेद्भक्त- पानं तु, संयतानामल्पिक (त) म् । ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् || ६४ || अग्निकायके साक्षात् संघट्टेका निषेध करके अब परम्परा-संघट्टेका निषेध करते हैंसान्वयार्थः=एवं=जिस प्रकार अग्निकायको स्पर्श करके दिया जानेवाला अशनादि नहीं लेते, उसी प्रकार उस्सिक्किया = चूल्हे आदिमें इन्धनको अन्दर 'असणं०' इत्यादि, तथा 'तं भवे० ' इत्यादि । जो अशन पान आदि, तेजस्काय पर रक्खा हो अथवा अग्निकायका संघट्टा करके देवे तो वह, साधुके लिये ग्राह्य नहीं है । अतः देनेवाली से कहे कि - ' ऐसा आहार, मुझे नहीं कल्पता है ॥ ६१ ॥ ६२ ॥ असणं० छत्याहि, तथा तं भवे० छत्याहि ने ग्मशन પર રાખેલે હાય અથવા અગ્નિકાયનું સઘટન કરીને આપે ગ્રાહ્ય નથી એટલે તે આપનારીને સાધુ કહે કે ' એવા नथी ' (११-६२) यान याहि तेन्स्य તે તે સાધુને માટે આહાર અને કલ્પતા
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy