SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ - ४५४ श्रीदशवैकालिकात्रे हुआ होज्ज हो तो तंबह भत्तपाणं तु-अशनादि संजयाणं साधुओंके लिए अकप्पियं-अकल्पनीय भवे है, (अतः) दितियं देती हुईसे साधु पडियाइक्खे कहे कि तारिसं-इस प्रकारका आहारादि मे=मुझे (लेना) न कप्पइ-नहीं कल्पता है ॥५९॥६०॥ ____टीका-'असणं०' इत्यादि, 'तं भवे०' इत्यादि च । यदशनादिकमुदके सचित्तजलोपरि, उत्तिङ्गपनकादिपु-उचिङ्गाः भूमौ वर्तुलविवरविधायिनो गर्दभमुखाऽऽकृतयः क्षुद्रकीटविशेपाः, कीटिकानगरादयो वा, पनका अङ्कुरितोऽनङ्कुरितो वा पञ्चवर्णानन्तकायवनस्पतिविशेषः, तत्र निक्षिप्तं स्थापितं भवेत् , तद्भक्त-पानं संयतानामकल्पिक(त)-मित्यादि पूर्ववत् ॥५९॥६०॥ मूलम्-असणं पाणगं वावि, खाइमं साइमं तहा। ८ १० १३ १२ १४ तेउम्मि हुज निक्खित्तं, तं च संघट्टिया दए ॥६१॥ ૧૭ ૧૮ ૧ पाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ ६२ ॥ छाया-अशनं पानकं वापि, खाचं स्वायं तथा । तेजसि भवेन्निक्षिप्त, तच्च संघदृय दद्यात् ॥६१।। तद्भवेद्भक्तपानं तु, संयतानामकल्पिक(त)म् । ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥६२।। सान्वयार्थः-असणं पाणगं वावि खाइमं तहा साइम-जो अशन पान 'असणं०' इत्यादि, तथा 'तं भवे.' इत्यादि । जो अशन, पान, खाद्य, स्वाद्य सचित्त जल पर रखा हुआ हो तथा किडीनगर (चिउँटियोंके समृह) या लीलन-फूलन पर रक्खा हो वह, संयमियोंके लिये कल्प्य नहीं है, अतः ऐसा आहार देनेवालीसे कहे कि ऐसा आहार मुझे कल्पता नहीं है' ॥ ५९ ॥ ६॥ असणं. त्यादि, तथा तं भवे० या रे शन, पान, ध, वाय સચિત્ત જળ પર રાખેલા હેય, તથા કીડીનગર (કીડીઓને સમૂહ) યા લીલન-ફુલન પર ખેલો હૈય, તે સંયમીઓને માટે કલ્પનીય નથી. એટલે એ આહાર આપનારીને સાધુ કહે કે- એ આહાર મને કલ્પત નથી” (૫૯-૬૦) तं भवे भत्तपाण' २४ २५ २० ६२॥
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy