SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ४४८ श्रीदशवेकालिकसूत्रे ७- परकीय द्रव्य भावाभ्यां स्वकीयेन द्रव्येण । ८ - परकीय द्रव्य - भात्राभ्यां स्वकीयेन भावेन । ९ - स्वकीय- द्रव्य-भावाभ्यां परकीय द्रव्यभावाभ्याञ्च क्रीतम्, इति । g एष च दोष उद्गमदोषान्तर्गतत्वेन गृहस्थोत्थितः उक्तञ्च - " सोलस उग्गम- दोसे, गिहिणो उ समुडिए बियाणाहि । उपायणा य दोसे, साहूओ समुट्ठिए जाण ॥ १ ॥ इति' ३ - पूतिकर्म = पूतेः = अपवित्रस्य कर्म - मिलनरूपं पूतिकर्म लक्षणया तेन युक्तं पूतिकर्म । पूतिकरणं द्रव्यभावभेदाद्विमकारकम्, तत्र - द्रव्यतो यथा - शुचिद्रव्येऽपवित्र सम्मेलनं, यथा पेय- पयः परिपूरितपात्रेऽल्पी ७- परके द्रव्य भावसे अपने द्रव्यसे । अपने भावसे । ८- परके द्रव्य भावसे ९- अपने द्रव्य भावसे और परके द्रव्य भावसे खरीदा हुआ। यह क्रीतकृत दोष, उद्गमदोषोंके अन्तर्गत है, इसलिये गृहस्थके द्वारा लगता है । कहा भी है " सोलह उद्गम दोष, गृहस्थके द्वारा लगते हैं और उत्पादना दोप, साधु द्वारा लगते हैं । " [३] पूतिकर्म - पवित्र वस्तुमें अपवित्र वस्तुके मिल जानेको पूतिकर्म कहते हैं, यह दो प्रकारका है- (१) - द्रव्य पूतिकर्म और (२) भाव-पूतिकर्म । (१) - पवित्र में अपवित्र द्रव्य मिलाना द्रव्य - पूति - कर्म है, जैसे पीने योग्य दूधसे भरे हुए वर्त्तनमें थोडीसी भी मदिराका मिलजाना, अथवा ૭ પરના દ્રવ્ય-ભાવથી પેાતાના દ્રવ્યથી ૮ પરના દ્રવ્ય-ભાવથી પેાતાના ભાવથી ૯ પાતાના દ્રવ્ય-ભાવથી અને પરના દ્રવ્ય ભાવથી ખરીદેàા. એ ક્રીતભૃત દેષ ઉદ્ગમ દેષની અંદર દ્વારા લાગે છે. કહ્યું છે કે-‘સાળ ઉદ્ગમદોષ દનાદેષ સાધુઢારા લાગે છે.” રહેલેા છે, તેથી કરીને ગૃહસ્થની ગૃહસ્થદ્વારા લાગે છે અને ઉત્પા (૩) ધૃતિક-પવિત્ર વસ્તુમા અપવિત્ર વસ્તુ મળી નય તેને પૂતિકમ अहे थे, से प्रान्नु छे (१) द्रव्य- धृतिप्रभ ने (२) लाव-यूतिर्भ (१) पवित्र દ્રવ્યમા અપવિત્ર દ્રવ્ય મેળવવું એ દ્રવ્ય-પૃતિક છે, જેમકે પીવા ચેગ્ય દૂધથી ભરેલા વાસણમાં ચેડીક દિગનુ મળી જવું, અથવા પીવા ચેાગ્ય ખીર આદિમાં
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy