SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ॰ १ गा. ५५ - क्रीतकृताहारस्वरूपम् ४४७ मन्त्रादि दत्त्वा साधुकृते परेण क्रीतमुपलभ्यान्येन गृहस्थेन दीयमानं तदनेकविधं स्वयमूह्यम् । मिश्र - ( द्रव्य - भावरूप ) - क्रीतस्य च नव भङ्गाः, यथा -- १ - स्वकीयेन द्रव्येण स्वकीयेन भावेन । २ – स्वकीयेन द्रव्येण परकीयेण भावेन । ३ - परकीयेण द्रव्येण स्वकीयेन भावेन । ४ - परकीयेण द्रव्येण परकीयेण भावेन । ५ – स्वकीय- द्रव्य- भावाभ्यां परकीयेण द्रव्येण । ६ - स्वकीय द्रव्य भावाभ्यां परकीयेण भावेन । देकर, साधुके लिये आहार आदि खरीदा हो और साधुके आने पर उस आहारको दूसरा लेलेवे तो उसे परभाव- क्रीत कहते हैं, वह अनेक प्रकारका है सो स्वयं समझ लेना चाहिये । मिश्र ( द्रव्य भावरूप ) - क्रीतके नौ भंग होते हैं १- अपने द्रव्य से २- अपने द्रव्यसे ३- परके द्रव्य से ४- परके द्रव्य से ५- अपने द्रव्य भावसे ६- अपने द्रव्य भाव से अपने भावसे । परके भावसे । अपने भावसे । परके भावसे । परके द्रव्यसे । परके भावसे । આહારદિ ખરીદેલા હાય અને સાધુ આવે ત્યારે એ આહારને ખીજે લઇ લે તે તે પરભાવકીત કહેવાય છે તે અનેક પ્રકારના હોય છે તે પેાતાની મેળે સમજી લેવુ मिश्र (द्रव्य-भाव३५ ) श्रीतना नव लागा थाय छे ૧ પેાતાના દ્રવ્યથી પેાતાના ભાવથી ૨ પેાતાના દ્રવ્યથી પરના ભાવથી. ૩ પરના દ્રવ્યથી પેાતાના ભાવથી ૪ પરના દ્રવ્યથી પરના ભાવથી ૫ પેાતાના દ્રવ્ય-ભાવથી પરના દ્રવ્યથી ૬ પેાતાના દ્રવ્ય-ભાવથી પરના ભાવથી
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy