SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ३ ४ __ १०८ १८ अध्ययन ५ उ. १ गा. ४४-४६-शङ्कित-मुद्रिताहारनिषेधः ४३५ टीका-'जं भवे०' इत्यादि । यद्भक्त-पानं तु कल्प्याकल्प्ये कल्प्यं च अकल्प्यश्चेति समाहारद्वन्द्वे कल्प्याकल्प्यं तस्मिन् , भावप्रधानश्चाय निर्देशस्ततश्च कल्प्यत्वेऽकल्प्यत्वे चेत्यर्थः, कल्प्यत्वमुद्गमादिदोषरहितत्वमकल्प्यत्वं च तत्सहितत्वम् , तत्र शङ्कितं शङ्का(संशय)युक्तत्वम् 'इदं भक्तपानं कल्प्यमकल्प्यं वे'-त्येवंविधसंशयविषयीभूतमित्यर्थः, भवेत् तत् ददतीं प्रत्याचक्षीत-तादृशं मे न कल्पत इति ॥४४॥ मूलम्-दगवारेण पिहियं, नीसाए पीढएण वा । लोढेण वा विलेवेण, सिलेसेण वि केणइ ॥४५॥ ૧૨ ૧૩ ૧૪ ૧૮ ૧૭ तं च उभिदिआ दिज्जा, समणटाए व दावए। ૨૩ ૨૨ ૨૪ ૨૧ दितियं पडियाइक्खे, न मे कप्पइ तारिस ॥४६॥ छाया-दकवारेण पिहितं, निश्रया पीठकेन वा । लोष्टेन वा विलेपेन, श्लेषेण वा केनापि ॥४५॥ तच्चोद्भिद्य दद्यात् , श्रमणार्थ वा दापयेत् । ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥४६॥ सान्वयार्थः-दगवारेण जलके भरे हुए घड़ेसे नीसाए घंटीके पुडियेसे या पीसनेकी शिलासे वा अथवा पीढएण-पीढेसे लोढेण लोढेसे वा अथवा विलेवेण-मिट्टी आदिके लेपसे वि-अथवा केणइ-दूसरे किसी प्रकारके सिलेसेण मोम लाख आदि चिकने पदार्थ से पिहियं-आच्छादित या मुद्रित कियाहुआ अशनादिका वरतन हो, तं च-उसे यदि समणहाए-साधुके लिए उभिदिआ-उघाड़ (खोल) कर दिज्जा-खुद देवे वा अथवा दावए-दूसरेसे दिलावे तो दितियं देती हुईसे साधु पडियाइक्खे-कहे कि तारिसं-ऐसा आहारादि मे-मुझे (लेना) न कप्पइ-नहीं कल्पता है ॥४५-४६॥ 'जं भवे' इत्यादि । 'यह भक्त-पान कल्प्य है या अकल्प्य' इस प्रकार जिसमें सन्देह हो वह भक्त-पान देनेवालीसे साधु कहे कि ऐसा आहार मुझे ग्राह्य नहीं है ॥४४॥ जं भवे. त्या सामान-पान प्य छ है मय से प्रारना જેમાં સદેહ ઉત્પન્ન થાય તે ભજન-પાન આપનારીને સાધુ કહે કે એ આહાર भने प्राह नथी (४४)
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy