SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ ४३० श्रीदर्शने कालिकसूत्रे पानं= पेयं प्रयाणकादिकं भोजनं भोज्यं मोदकादिकं (तया) भुज्यमानम् = उपभुज्यमानं च विवर्जयेत् न गृह्णीयात् यतस्तदर्थोपकल्पिताऽऽहारादिग्रहणे यथारुच्याहाराद्यभावात्तदिच्छाभङ्गस्ततश्च गर्भपीडा - तत्पातादिसम्भवः । ननु तर्हि किं विवर्जयेदित्याह - 'भुक्ते' ति-भुक्तशेषं = भुक्तादवशिष्टं प्रतीच्छेत्= सर्वथा उपाददीत ||३९|| ૧ ૬ ४ 3 मूलम् - सिया य समणडाए, गुहिणी कालमासिणी । ર ८ ७ ८ ર ૧૦ ૧. उहिया वा निसीएज्जा, निसन्ना वा पुणुट्टए ॥ ४०॥ १३ ૧૮ ૧૪ ૧૫ ૧૬ १७ तं भवे भत्तपाणं तु, संजयाण अकप्पियं । ૧૯ २० २३ २२ २४ ૨૧ दितियं पडिआइक्खे, न मे कप्पइ तारिसं ॥४१॥ छाया --- स्याच्च श्रमणार्थ, गुर्विणी कालमासिनी । उत्थिता वा निपीदेत्, निषण्णा वा पुनरुत्तिष्ठेत् ॥४०॥ तद्भवेद्भक्त पानं तु संयतानामकल्पिक (त) म् । ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥४१॥ सान्वयार्थ : - =और कालमासिणी = नजदीक प्रसवकालवाली गुब्विणी= गर्भवती स्त्री सिया= यदि कदाचित् उडिया वा पहले से खड़ी हो ( किन्तु ) समrary = साधुके लिए अर्थात् साधुको आहारादि देनेके लिए निसीएज्जा = बैठे वा=अथवा निसन्ना=पहले से बैठी हुई (साधुके लिए) पुण= फिर उट्टए ऊठे, और भोजन ( मोदक आदि ) का और वह जिसका उपभोग कर रही हो उस आहारका (साधु) त्याग करे - ग्रहण न करे। क्योंकि उसके लिये बनाये हुए भोजनको ग्रहण करनेसे उसकी इच्छाका भंग होकर गर्भको पीडा पहुँचेगी, और गर्भपात तक होनेका सम्भव हो जायगा । तो क्या वैसा आहार लेवे ही नहीं ? सो कहते हैं - गर्भवती के भोजन कर लेने बाद जो आहार अवशेष रहे उसे ग्रहण करने में दोष नहीं है ||३९|| (મેદક આદિ)ના અને તે જેને ઉપભેગ કરી રહી હૈાય તે આહારના સાધુ ત્યાગ કરે—ગ્રહ” ન કરે, કારણ કે એને માટે બનાવવામાં આવેલા ભેજનને ગ્રહણ કરવાથી તેને ચને અનુસાર ભાજન નહિ મળે, તેથી એની ઇચ્છાને ભગ થશે અને ગર્ભને પીડા પહોચશે, અને ગર્ભપાત પણ થઇ જવાને સાવ રહેશે તા શું એવા આહાર લેવેજ નહિ ? તે માટે કહે છે કે-ગર્ભવતી ભાજન કરી રહે ત્યારપછી જે આહાર અવશેષ રહે તેને ગ્રહણુ કરવામા ઢેષ નથી (૩૯)
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy