SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. १ गा. ३८-३९ - आहारग्रहणविवेकः २ ४ 3 ૫ ૧ मूलम्-दुण्हं तु भुंजमाणाणं, दोवि तत्थ निमंतर | ७ १२ ૧૧ ८ ટ્ ૧૦ दिज्जमाणं पडिच्छिना, जं तत्थेसणियं भवे ॥३८॥ छाया - द्वयोस्तु भुञ्जानयो, द्वावपि तत्र निमन्त्रयेताम् | -- ४२९ दीयमानं प्रतीच्छे, धत्तत्रैषणीयं भवेत् ||३८|| सान्वयार्थ :- अगर - भुंजमाणाणं भोजन या खाद्य पदार्थोंके रक्षण करते हुए दुहं = दोर्मे से तु=यदि तत्थ = वहां दोवि= दोनों ही निमंतए - निमन्त्रण करे - आहारादि धामे तो तत्थ = उस आहारादिमें से जं-जो एसणियं = एषणीय निर्दोष हो वह दिज्ज माणं दिया जानेवाला आहारादि पडिच्छिज्जा = लेवे ||३८|| टीका- यद्युभावपि निमन्त्रयेतां तदा तत्र यदेषणीयं तद् गृह्णीयादित्यर्थः ॥ ३८ ॥ ૧ २ 3 ४ मूलम् - गुहिणीए उवण्णत्थं, विविहं पाणभोयणं । ૫ ૐ ७ ८ भुंजमाणं विवज्जिज्जा, भुत्तसेसं पडिच्छए ॥ ३९॥ छाया - गुर्विण्यै उपन्यस्तं विविधं पान - भोजनम् । भुज्यमानं विवर्जयेद्, भुक्तशेषं प्रतीच्छेत् ||३९|| सान्वयार्थः- गुब्विणीए गर्भवती के लिए उवण्णत्थं बनाकर रखा हुआ विवि = नाना प्रकारका पाणभोयणं = खान-पान (यदि वह ) भुंजमाणं = खा रही हो तो ( उस आहारादिको साधु) विवज्जिज्जा = बरजे न लेवे, (किन्तु) भुत्त से सं= गर्भवती के भोजन करलेनेके बाद जो शेष रहा हो तो उसे पच्छिए = लेवे ||३९ ॥ टीका- 'गुच्चिणीए०' इत्यादि । गुर्विण्यै = गर्भवत्यै, उपन्यस्तं=गर्भपोषणार्थ= तदीयरुच्यनुकूलतया सम्पादितं स्थापितं वा विविधं नैकमकारं पान - भोजनं= यदि वे दोनों आहार देनेको उद्यत हों और वह आहार एषणीय हो, तो ग्रहण कर लेवे ॥ ३८ ॥ 'गुब्विणी० ' इत्यादि । गर्भवती स्त्रीकी इच्छा के अनुसार अर्थात् उसके लिये बनाये हुए तथा गर्भको पुष्ट करनेवाले अनेक प्रकारके पान જો આહાર આપવામા એ બેઉ ઉદ્યત હાય અને એ આહાર એષણીય હાય તા સાધુ તે ગ્રહણ કરે (૩૮) गुब्विणी० त्याहि गर्भवती खीनी रछाने अनुसरीने अर्थात् मेने માટે મનાવેલા તથા ગર્ભને પુષ્ટ કરનારા અનેક પ્રકારના પાન અને લેાજન
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy