SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ४२६ ४ मूलम् - असंसट्टे श्रीदशवैकालिकसूत्रे ૫ ७ ८ हत्थेण, दवीए भायणेण वा । ૧૧ હું ૧૦ ૨ 3 दिजमाणं न इच्छिज्जा, पच्छाकम्मं जहिं भवे ॥३५॥ छाया - असंसृष्टेन हस्तेन, दर्ग्या भाजनेन वा । दीयमानं नेच्छेत् पश्चात्कर्म यत्र भवेत् ||३५|| , सान्वयार्थ :- जहिं-जहां पच्छाकम्मं पश्चात्कर्म साधुको आहार आदि देनेके वाद सचित्त जलसे हाथ आदिका धोना भवे होनेवाला हो उस प्रकारके असंसद्वेण= व्यञ्जन शाक कड़ी आदि से अलिप्त याने साफ 'ऐसे' हत्थेण = हाथ दवीए = कडछी वा = अथवा भायणेण =वरतनसे दिज्जमाणं-दिये जानेवाले आहार आदिकी साधु न इच्छिज्जा = इच्छा न करे, अर्थात् उस आहारादिको साधु न लेवे ॥ ३५ ॥ टीका - पश्चात्कर्म - दोषमाह - 'असंसद्वेण०' इत्यादि । यत्र = हस्तादौ पश्चात् = दानानन्तरं कर्म भवेत् = सम्भवेत् तादृशेन असंसृष्टेन = व्यञ्जनादिनाऽलिप्तेन हस्तेन दर्या भाजनेन वा 'असंसृष्टेने ' - त्येतत्प्रत्येकं सम्बध्यते, दीयमानमाहारादिकं नेच्छेत् = नाभिलषेत् मनसाऽपीत्यर्थात् । यत्र स्वार्थी व्यञ्जनादिना हस्तादिकं नोपलिप्तं किन्तु भिक्षुमुद्दिश्य भक्तादिदानार्थं हस्तालुपलेपो जायते, तत्र दानानन्तरं अब पश्चात्कर्मदोष बताते हैं-' असंसद्वेण ' इत्यादि । भिक्षा देने के अनन्तर गृहस्थको साधुके निमित्तसे चित्त जल आदिके द्वारा हाथ आदि प्रक्षालन करने की संभावना हो तो साधु, ऐसे व्यञ्जन आदिसे अलिप्त हाथ, कुछी अथवा वर्त्तनसे दिये जानेवाले आहारकी अभिलाषा न करे । गृहस्थके हाथ अपनेलिये व्यञ्जन आदिसे लिप्त न हों तो उन हाथों से साधुको भिक्षा देवे, तदनन्तर सचित्त जलसे हाथका धोना सम्भव है हुवे पश्चात् भोष जताये छे-असंसद्रेण धत्याहि. ભિક્ષા આપ્યા પછી સાધુને નિમિત્તે સચિત્ત જળ આદિ દ્વારા હાથ આદિ ધેાઇ નાખવાની ગૃહસ્થને માટે સભાવના હાય, તે સાધુ એવા વ્યજન આદિથી અલિપ્ત હાથ, કડછી અથવા વાસણથી આપવામા આવનારા આહારની અભિલાષા ન કરે ગૃહસ્થના હાથ પેાતાને માટે વ્યંજનાદિથી લિપ્ત ન હેાય તા એ હાથથી સાધુને ભિક્ષા આપે, પછી સચિત્ત જળથી હાથ ધેાવાને સભવ છે અને એ
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy