SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. १ गा. ३३-३५-पश्चात्कमपिताहारनिषेधः ४२५ विन्दुनिपातरहित इति यावत् , सरजस्का सचित्तरजोऽवगुण्ठितः, हस्तादिवोद्धव्यः, तथा मृत्तिका-साधारणसचित्तमृत्तिका, ऊप:-क्षारमृत्तिका, हरितालं स्वनामप्रसिद्धपीतवर्णधातुविशेषः, हिङ्गलकं स्वनामख्यातपार्थिवरागद्रव्यविशेषः, मन:शिला स्वनामख्यातरक्तवर्णधातुविशेषः 'मेनसील' इतिप्रसिद्धः अञ्जनं सौवीराजनम् , लवणं-सचित्तसामुद्रिकलवणम् , गैरिक-वर्णिक-सेटिका-सौराष्ट्रिका-पिष्टकुकुसा इति, मूले आपत्वाल्लुप्तविभक्तिकं पदम् , तत्र गैरिकः स्वनामप्रसिद्धो धातुः, वर्णिका-पीतवर्णमृत्तिका, सेटिका-श्वेतमृत्तिका 'खडी' इतिभाषापसिद्धा, सौराष्टिका-गोपीचन्दनं पिष्टं गोधूमादिचूर्णम् , कुक्कुसः तत्कालकण्डितधान्यतुपः, च-पुनः उत्कृष्ट-कूष्माण्डा-लावू-त्रपुप-तरम्बुजादीनां शस्त्रकृतं श्लक्ष्णखण्डम् , एतैर्मृत्तिकादिभिरसंसृष्टः साधवे भिक्षां ददामीतिकृत्वा संसर्गसम्मार्जनेन तदलिप्तः, संसृष्टः तत्संसर्गसम्मार्जनेनापि तल्लिप्त एव कृतः विहितो हस्तादिर्वोध्यः। पुरःकर्मयुक्तेन हस्तादिनेव उदकार्दादिहस्तादिना, तथा मृत्तिकादिसंमृष्टहस्तादिकं केनापि विधिना साधुनिमित्तमसंसृष्टीकृत्य सम्माज्य, एवं मृत्तिकादिसंसृष्टहस्तादिना च ददती प्रत्याचक्षीत-तादृशं मे न कल्पत इति ॥३३॥३४॥ (हाथकी रेखा गीली हो), सचित्त रजसे सहित तथा साधारण सचित्त मिट्टी, खारी मिट्टी, हरताल, हिंगुल, मैनसील, अंजन, सचित्त नमक, गेरू, पीली मिट्टी, खडिया मिट्टी, गोपीचन्दन, ताजा पीसा हुआ गेहूं आदिका आटा, तत्काल खांडा हुआ धान्यका तुष (वुस्सा), कुम्भड़ा (कद्दू), तुम्बा (ककड़ी), तथा तरबूजके छोटे२ खंड, इन सबसे हाथ लिप्त हो अथवा किसी प्रकारसे साधुके लिये उसे (सचित्तसे लिप्त हाथको ) अलिप्त किया हो और उस हाथसे भिक्षा देवे तो साधु कहें कि 'ऐसा आहार हमें नहीं कल्पता है' ॥ ३३ ॥ ३४ ॥ રેખાઓ લીલી હોય,) સચિત્ત રજથી સહિત, તથા સાધારણ સચિત્ત માટી, भारी माटी, २तास, डिगी, भसीस, सुरभी, सन्यित्त भी, ३, पीजी માટી, ખડીની માટી, ગોપીચ દન, તાજા દળેલા ઘઉ આદિને આટે, તાજા ખાડેલા ધાન્યના તુષ ધૂ લુ), કેહલુ, દૂધી તથા તડબૂચના કકડા, એ બધાથી હાથ લિસ હોય, અથવા કોઈ પ્રકારે સાધુને માટે તેને (સચિત્તથી ખરડાયેલા હાથને) અલિપ્ત કર્યા હોય અને એ હાથથી ભિક્ષા આપે તે સાધુ કહે કે 'वो मा२ भने ४६५तो नथी.' (33-3४)
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy