SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. १ गा. ३०-३१ - संघट्टनमकारः ४१९ तत्संघट्टनेऽपि वर्जनप्रसक्तौ भिक्षूणां सर्वदाऽऽहारप्रतिषेधप्रसङ्ग इति चेन्न, पृथिव्या अचलतया तत्सञ्चलनाद्यभावेन तत्संघट्टने जीववाधाया असम्भवात्, तत्संघट्टिताऽऽहाराऽऽदानं भिक्षूणामप्रतिषेध्यमिति भावः । उक्तपारम्परिकसंघट्टिताऽऽहाराऽऽदानविषये प्रतिषेधश्चलाऽऽधारविषयः, तत्र प्राणिपीडासंभवात् व्यवहारदोषाच्चेति भावः । एतेषु मध्ये गाथोक्तं सचित्तम्, अन्तर्गर्भितत्वान्मिश्रं च संस्पृश्य सञ्चाल्य वा तथैव = पुनरपि उदकम् = अप्कायं 'सचित्त' - मित्यनुवर्त्तते सम्म = संप्रेर्य इतस्ततः कृत्वेत्यर्थः ||३०|| तथा " अवगाह्य=वर्षाकाले 'गृहाङ्गणप्रतिरुद्धजलान्तः प्रविश्य चालयित्वा = प्रणालिकादिना निस्सार्य च पानभोजनमाहरेत् तदा ददतीमित्यादि पूर्ववत् ॥३१॥ पुरः कर्मदोषमाह - 'पुरेकम्मेण ' इत्यादि । १ 'गृहाङ्गने 'ति तु सम्यक्, तवर्गपञ्चमान्तस्याङ्गनशब्दस्यैवाकरग्रन्थेषु निर्णीतत्वादिति श्री रुचिपत्युपाध्यायाः । संघटा है और पृथिवीका आहारादिके साथ संघटा है, इसलिए आहारादिका तथा सचित्त जलका पारम्परिक संघटा होता ही है । उत्तर - हे शिष्य ! पृथिवी अचल है, उसका संचलन नहीं होता, अत एव ऐसे संघटेसे जीवोंको बाधा नहीं होती, इसलिए पृथिवी से संघटित आहारका ग्रहण करना साधुओंके लिए निषिद्ध नहीं है। पहले पारम्परिक संघटित आहारका जो त्याग बताया गया है उसे चल आधार विषयक ही समझना चाहिये, क्योंकि उस संघट्टनसे प्राणियोंको पीडा होती है तथा व्यवहारदोष भी लगता है ॥ ३० ॥ ३१ ॥ अब पुरः कर्म्मदोष कहते हैं-' पुरेकम्मेण० ' इत्यादि અને પૃથિવીનુ આહારાદિ સાથે સઘટન છે, તેથી કરીને આહારાદિનું તથા સચિત્ત જળનું પારસ્પરિક સુઘટન થતુ જ હાય છે ઉત્તર-હે શિષ્ય ! પૃથિવી અચલ છે, તેનું સચલન થતુ નથી, તેથી એવા સ ઘટનથી જીવાને ખાધા થતી નથી એથી કરીને પૃથિવીથી સ ઘટિત આહારનું ગ્રહણ કરવું એ સાધુએને માટે નિષિદ્ધ નથી પૂર્વે પારસ્પરિક સઘટિત આહારને જે ત્યાગ બતાવવામાં આવ્યેા છે, તેને ચલ-આધાર વિષયક જ સમજવા જોઈએ, કારણ કે એ સ ઘટનથી પ્રાણીઓને પીડા થાય છે તથા વ્યવહારાષ यागु लागे छे ( 3०-31 ) हवे पुर. भोष छे - पुरेकम्मेण ० ४त्याहि
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy