SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रे पाकादिगृहकार्याणां प्रायः स्त्र्यधीनत्वेन तत्रोपस्थिविप्राधान्यात्तग्रहणम् |२८| ૫ 2 3 ४ मूलम् - संमदमाणी पाणाणि, बीयाणि हरियाणि य । ४१० ૬ ७ ८ હું असंजमकरिं नच्चा, तारिसं परिवजए ॥ २९ ॥ छाया -- संमदयन्ती प्राणान् वीजांनि हरितानि च । असंयमकरीं ज्ञात्वा तादृशीं परिवर्जयेत् ||२९|| , सान्वयार्थ:-तथा-पाणाणि= बेइन्द्रियादिक प्राणियोंको बीयाणि= शालि आदि बीजोंको य=और हरियाणि = हरी वनस्पतिकायको संमद्दमाणी = पैरों से कुचलती हुई ( आहार- पानी देवे तो ) उसे असंजमकरिं = साधुके लिये अयतना करनेवाली नच्चा = जानकर (साधु) तारिसं= सदोष आहार देने वाली उसे परिवज्जए बरजे अर्थात् उसके हाथसे आहार- पानी नहीं लेवे ||२९|| टीका- 'संमद्दमाणी०' इत्यादि । प्राणान् वीजानि हरितानि च संमर्दयन्ती= पादसंघट्टनादिना पीडयन्ती अशनादिकं दद्यादिति शेषः, तदा असंयमकरीं = साधुनिमित्तमयतनाकारिणीम् ज्ञात्वा तादृशीम् = उक्तस्त्ररूपां सदोषमाहारादिकं ददतीं तां परिवर्जयेत् = प्रत्यादिशेत्, तद्धस्ततो नानादिकं गृह्णीयादित्यर्थः । इयं भिक्षादानामागच्छन्ती प्राणादीनि मर्दयतीति तद्विराधना मय्यध्यापद्येतेति भावयन् भिक्षां न गृह्णीयादिति भावः ||२९|| रसोईका काम प्रायः स्त्रियोंके अधीन रहता है और रसोईमें मुख्यतया स्त्री मौजूद रहती है, अत एव गाथामें स्त्रीका ग्रहण किया है ॥ २८ ॥ ' संमदमाणी ० ' इत्यादि । प्राण बीज वनस्पति आदि सचित्तको कुचलती - रौंदती हुई अन्नादि देवे तो साधुके लिए अयतना करनेवाली समझकर उसे त्याग देवे, अर्थात् उसके हाथ से अन्नादि ग्रहण न करे । तात्पर्य यह है कि-' यह भिक्षा देने के लिए जो अयतना कर रही है ऐसी રસેઇનુ કામ પ્રાય: સ્ત્રીઓને અધીન રહે છે અને સેઇમા મુખ્યત્વે સ્ત્રી હાજર રહે છે, તેથી ગાથામા સ્ત્રીને ગ્રહણ કરવામા આવી છે (૨૮) संमद्दमाणी० त्याहि आयु मीन वनस्पति माहि सत्तिने उग्रडतीઢાળતી (આ) અન્નાદિ આપે ! સાધુને માટે અયતના કરનારી સમજીને તેને ત્યજી દે અર્થાત્ એના હાથથી અન્નાદિ ગ્રહણુ ન કરે. તાત્પર્ય એ છે કે— આ ભિક્ષા આપવાને જે અયતના કરી રહી છે, એવી અવસ્થામાં આહાર લેવાથી
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy