SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. १ गा. २७-२९-आहारग्रहणविधिः गृहिण्यादिः पानभोजन-पानं-पेयं तिलतण्डुलादिधावनजलम् भोजनं भोज्यमन्नादिकम् आहरेत्-उपनयेत्-दधादित्यर्थः। तत्रायं विशेष उपनतेषुपानभोजनादिषु अकल्पिक कल्पितुमयोग्यमनेषणीयमित्यर्थः, न गृह्णीयात नाददीत, कल्पिक कल्प्यं निरवचं प्रतिगृह्णीयात् ॥२७॥ मूलम्-आहरती सिया तत्थ, परिसाडिज्ज भोयणं । ૧ ૧૦ ૧૨ ૯ दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥२८॥ छाया-आहरन्ती स्यात्तत्र, भोजनं परिशाटयेत् ।। ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥२८॥ सान्वयार्थः-और-आहरंती-आहार-पानी देती हुई वह-दात्री सिया-कदाचित् अगर तत्थ-वहां भोयण भोजन-पान परिसाडिज्ज-नीचे गिरावे तो दितियं-देती हुई उस वाईसे (साधु) पडियाइक्खे-कहे कि तारिसं-इस प्रकारका आहार-पानी मे=मुझे न कप्पह-नहीं कल्पता है ॥२८॥ टीका-'आहरंती.' इत्यादि । आहरन्ती-भिक्षामानीय ददती गृहिणी स्याव-कदाचित् तत्र स्थाने भोजनम् आहारं परिशाटयेत् इतस्ततो विकिरेत् जानुप्रमाणोचप्रदेशात् कणादिमात्रमपि, तदधम्मदेशाच्च निरन्तरं पातयेदिति वृद्धाः, तदा ददतीं प्रति भिक्षुः आचक्षीत-ब्रुवीत, तादृशम् उक्तमकारकमन्नादिकं मे= मम न-कल्पते-न-युज्यते न ग्राह्यमिति भावः । आदि तिल तण्डुल आदिका धोवन, तथा अन्नादिक देवे तो उनमेंसे अकल्पनीय (अनेषणीय) पदार्थोंका ग्रहण न करे, कल्पनीयका ग्रहण करे ॥२७॥ 'आहरंती' इत्यादि। अशनादि देते समय दाताके हाथसे घुटनेसे ऊपरके प्रदेशसे यदि एक भी कण गिर जाय, अथवा घुटनेसे नीचेके प्रदेशसे निरन्तर गिर रहा हो तो भिक्षु दातासे कहे कि ऐसा अन्नादिक मेरे लिए ग्राह्य नहीं है। તલ તલ (ચોખા) આદિન ધાવણ તથા અન્નાદિક આપે તે એમાથી અકલ્પનીય (અનેષણય) પદાર્થોને ગ્રહણ ન કરે, લ્પનીયને ગ્રહણ કરે (૨૭) आहरंती. त्यात मनाहि ती मते हाताना डायमाथी धुनी ઉપરના પ્રદેશથી જે એક પણ કણ પડી જાય, અથવા ઘુંટણથી નીચેના પ્રદેશથી નિરંતર પડી રહ્યું હોય તે ભિક્ષુ દાતાને કહે કે એવાં અશનાદિ મારે ગ્રાહ્યા નથી.
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy