SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ -- - , श्रीदशवकालिकसूत्रे टीका-'दगमटिय०' इत्यादि । 'दकमृत्तिकाऽऽदानंदकं च मृत्तिका चेति दकमृत्तिके, आदीयते-आनीयतेऽनेनेत्यादानं मार्गः, दकमृचिकयोरादानं दकमृत्तिकाऽऽदान-जलमृत्तिकाऽऽनयनमार्गस्तत् । बीजानि=सचित्तानि शाल्यादीनि, हरितानि बनस्पतिमात्राणि, चकारादन्यान्यप्यकल्प्यवस्तुजातानि परिवर्जयन्= परित्यजन् सर्वेन्द्रियसमाहितः तत्तदिन्द्रियविषयव्यासङ्गरहितस्तिष्ठेत् अवस्थिति कुर्यात् ॥२६॥ मूलम् तत्थ से चिढमाणस्स, आहरे पाणभोयणं । अकप्पियं न गेण्हिज्जा, पडिगाहिज्ज कप्पियं ॥२७॥ छाया-तत्र तस्मै तिष्ठते, आहरेत्पान-भोजनम् ।। अकल्पिकं न गृह्णीयात् , प्रतिगृह्णीयात्कल्पिकम् ॥२७॥ सान्वयार्थः-तत्थ-वहां चिट्ठमाणस्स-खड़े हुए तस्स-उस साधुके लिए (गृहस्थ) पाणभोयणं आहार-पानी आहरे लाकर देवे तो (साधु उसमें) अकप्पियं-अकल्पनीय आहार आदि न गेण्हिज्जा नहीं लेवे, (किन्तु)कप्पियंकल्पनीय होवे तो पडिगाहिज्जलेवे ॥२७॥ ___टीका-'तत्थ से०' इत्यादि । तत्र गृहस्थगृहे तिष्ठते तस्मै भिक्षवे १ दकशब्दो जलपर्यायवचन:-'प्रोक्तं माज्ञैर्भुवनमतं जीवनीयं दकं च ।' इति हलायुधकोशात् । २ सूत्रे प्राकृतत्वाच्चतुर्थ्याः पष्ठी । 'दगमट्टिय०' इत्यादि । सचित्त जल और मृत्तिका लाने के मार्गका, और शालि आदि सचित्त बीज, वनस्पतिकाय तथा अन्य अकल्प्य पदार्थोंका वर्जन करता हुआ-उनसे दूर हट कर सब इन्द्रियोंका संयम करता हुआ खड़ा होवे ॥२६॥ 'तत्थ से' इत्यादि । गृहस्थके घरमें खड़े हुए साधुको गृहिणी (स्त्री) दगमट्टिय० ।त्या सयित्त | मने मारीनु म२ ula (in२) मा સચિત્ત બીજ, વનસ્પતિકાય તથા અન્ય અકખ્ય પદાર્થોનું વર્જન કરતા-તેનાથી દૂર હઠીને સર્વ ઈદ્રિયોને સયમ કરતા ઊભે રહે (૨૬) तत्थ से त्या गृहस्थन। घरमा समेत साधुने डिपी (सी) माई
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy