SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. १ गा. २४ - २६ - गृहस्थगृहे स्थितिविधिः ४०७ भूमिको पूंजकर खड़ा रहे और सिणाणस्स = स्नानघरकी तर्फ य = तथा वच्चस्स = टट्टी पेशाब - घरकी तर्फ संलोगं दृष्टि परिवज्जए =न डाले ||२५|| टीका- 'तत्थेव०' इत्यादि । विचक्षणः = निपुणः तत्रैव = स्वाधिष्ठानस्थान एव भूमिभागं प्रति लिखेत् = संपश्येत्, स्नानस्य स्नानगृहस्य वर्चसः = वचगृहस्य च मलपरित्यागगृहस्येत्यर्थः, संलोकं = प्रेक्षणं परिवर्जयेत् । 'विअक्खणो' इत्यनेनाऽगीतार्थस्य स्वतन्त्रतया गोचरीगमनं निषिद्धम् । 'सिणाणस्स' इत्यादिना च नग्न स्त्र्यादिदर्शनाद्रागादिसंभव इति सूचितम् ||२५|| २ 3 ४ मूलम-दगमट्टियआयाणे, बीयाणि हरियाणि य । ૫ ७ ૐ परिवज्जं तो चिट्टिज्जा, सर्विदिय समाहिए ॥ २६ ॥ छाया - दकमृत्तिकाऽऽदानं, वीजानि हरितानि च ॥ परिवर्जयंस्तिष्ठेत्, सर्वेन्द्रियसमाहितः ||२६|| सान्वयार्थ : - ( और वहां भी) दगमट्टियआयाणे = सचित्त जल और मिट्टीयुक्त मार्गको घीयाणि= शालि आदि बीजोंको य= और हरियाणि हरित कायको परिवज्वंतो=वरजता हुआ अर्थात् उससे हटकर सव्विदियसमाहिए = सब इन्द्रियों को गोपता हुआ चिट्ठिज्जा = खड़ा रहे ||२६|| ' तत्थेव ० ' इत्यादि । विचक्षण भिक्षु जिस मर्यादित भूमि पर खड़ा है वहींके भूमिभागका प्रतिलेखन करे, स्नानघर तथा उच्चार आदिके स्थानकी ओर दृष्टि न डाले । 'वियक्खणो' पदसे अगीतार्थ साधुको स्वतन्त्र गोचरी करनेका निषेध किया गया है । ' सिणाणस्स' इत्यादि पदोंसे - 'नग्नस्त्री आदि दीखजानेके कारण रागादि भाव उत्पन्न होना संभव है ' यह सूचित किया गया है ॥२५॥ સથવ॰ ઇત્યાદિ વિચક્ષણુ ભિક્ષુ જે મર્યાદિત ભૂમિ પર ઊભેા હાય ત્યાના ભૂમિભાગનુ પ્રતિલેખન કરે, સ્નાન—ઘર તથા ઉચ્ચાર આદિના સ્થાન (જાજરૂ)ની તરફ દૃષ્ટિ ન ફેંકે વિયરવળો શબ્દથી ગીતાથ સાધુને સ્વતંત્ર ગોચરી કરવાને નિષેધ કરવામાં આવ્યે છે સારસ ઈત્યાદિ પદેથી નગ્ન સ્ત્રી આદિ દેખાઇ જવાને કારણે રાગાદિ ભાવ ઉત્પન્ન થવાના સભવ છે ’–એમ સૂચિત કરવામા આવ્યું છે (૨૫) 6
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy