SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ३८२ श्रीदशवकालिकसूत्रे मार्गको परिवज्जए छोड़े, तथा संकमेण कीचड आदिके कारण जिस मार्गमें ईट काठ आदि लांघने के लिए रखे हों उससे भी न गच्छेज्जा नहीं जावे ॥४॥ टीका-ओवायं.' इत्यादि । 'परकमे' इति आक्रमणमाक्रमः अवलम्बनं परश्वासावाक्रमश्च पराक्रमः परस्याऽऽक्रमो वा पराक्रमस्तस्मिन् , यद्वा 'परक्रमे इतिच्छाया, ततश्च परश्चासौ क्रमश्च परक्रमस्तस्मिन् ‘सर्वथा गत्यन्तरे' इत्यर्थस्तथा च-पराक्रमे अथवा परक्रमे उपाये विद्यमाने वर्तमाने सति अवपातः स्खलनस्थानं सत्यप्यालोके येन सञ्चरणे स्खलनमवश्यसम्भाव्यं तम् , विपमं दुर्गमत्वाद्विकटं मार्ग स्थाणु-लूनसस्यादिस्थुडं तद्बहुलं क्षेत्रादिमार्गमित्यर्थः, विजलं-विगतं जलं यस्मात्तत् तथोक्तं पड्विलस्थलं परिवर्जयेत् परित्यजेत् , संक्रमेण संक्रम्यते समुलध्यते जलकदमादिवहुलविषमस्थानं येन स संक्रमः इष्टका-काष्ठ-पापाणादिनिर्मितमार्गविशेपस्तेन न गच्छेत् न सञ्चरेत् । 'विजमाणे परक्कमे' इत्यनेनोपायान्तराभावे नायं प्रतिषेध इत्यपवादः मचितः ॥४॥ १ गतमयतया संभावितस्खलनकम् । २ उन्नताऽवनतत्वादुर्गमम् । 'ओवायं०' इत्यादि । पर अवलम्बको यहाँ पर परक्रम अथवा पराक्रमसे कहा गया है अत एव अर्थ यह है कि दूसरे मार्गके रहते हुए, जिसमें चलनेसे गिर पड़नेकी संभावना हो, दुर्गम होने के कारण विकट हो, जिसमें काटे हुए ज्वार आदिके डंठल हों, और जो कीचड़. वाला हो, जल-कीचड आदिकी अधिकता होनेसे लांघनेके लिए ईट, काष्ठ, पत्थर आदि रखे हुए हों, उस विपम मार्गसे गमन न करे। 'विजमाणे परकमे' इस पदसे यह सूचित किया है कि दूसरा ગોવા, ઈત્યાદિ પર અવલંબને અહીં પરકમ અથવા પરાક્રમથી કહેવામાં આવેલ છે, એથી એ અર્થ થાય છે કે બીજો માર્ગ હોવા છતા, જેમાં ચાલવાથી પડી જવાની સંભાવના હોય, દુર્ગમ હોવાને લીધે વિકટ હોય, જેમાં કાપેલી જુવાર આદિનાં કુંડા હોય, અને જે કીચડવાળો હોય, પાણી-કીચડ વગેરે વધુ હેવાના કારણે એળ ગવા માટે ઈટ, લાકડું કે પથર આદિ રાખેલાં હેય, એવા વિષમ માર્ગથી ગમન ન કરે. વિમા પર એ શબ્દથી એમ સૂચવ્યું છે કે બીજો માર્ગ ન હોય
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy