SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. १ गा. ३ - गोचर्यां गमनविधिः 3 ર ૧૦ मूलम् - पुरओ जुगमायाए, पेहमाणो महिं चरे । પ ७ वजंतो बीयहरियाई, पाणे य दगमट्टियं ॥ ३ ॥ छाया - पुरतो युगमात्रया, प्रेक्षमाणो महीं चरेत् । वर्जयन् वीजहरितानि, प्राणश्च दकमृत्तिकाम् ||३॥ गोचरी में चलने की विधि कहते हैं— सान्वयार्थ :- पुरओ-सामने जुगमायाए = धूसर प्रमाण दृष्टिसे महि = पृथिवीको पेहमाणो-देखता हुआ बीयहरियाई - बीज, हरी, पाणे द्वीन्द्रियादिक पाणी य= और दगम हियं सचित्त जल तथा सचित्त मिट्टीको वज्र्ज्जतो =वर्जता हुआ चरे=चले ||३|| टीका - युगमात्रया = जूसरभमाणया तत्प्रमाणमसृतयेत्यर्थः 'दृष्टये 'ति शेषः । वस्तुतस्तु 'कचिद्वितीयादेः' इति नियमादत्र द्वितीयार्थे षष्ठी, तेन 'जुगमायाए ' इत्यस्य 'युगमात्रा' - मिति च्छाया, तथाच - युगमात्रां= मोक्तार्थी स्वशरीरममितामिति भावः, महीं=भूमिं मार्गभूमिमिति भावः, पुरतः = स्वाग्रतः प्रेक्षमाणः = सम्यगवलोकयन् वीजहरितानि=प्रसिद्धानि, प्राणान् = द्वीन्द्रियादिप्राणिनः, दकमृत्तिकां= सचित्तं जलं मृत्तिकां च वर्जयन् = परिहरन् चरेत् = गच्छेत् ॥३॥ 3 ४ ૫ ૬ ७ मूलम् - ओवायं विसमं खाणुं, विजलं परिवज्जए । ३८१ ૯ ૧૦ २ संकमेण न गच्छिना, विज्जमाणे परक्कमे ॥ ४॥ छाया - अवपातं विषमं स्थाणुं, विजल परिवर्जयेत् । सक्रमेण न गच्छेत्, विद्यमाने पराक्रमे ॥४॥ सान्वयार्थः- परक्कमे= दूसरे मार्ग के विजमाणे = ढोनेपर (साधु) ओवाय = जिस मार्ग में गिर पड़नेकी शंका हो विसमं खड़े आदिके कारण विकट हो खाणुं = काटे हुए धान्यके डंठलोंसे युक्त (और) विजलं = कीचड़वाला हो उस अपने शरीर प्रमाण रास्ता सामने भली भाँति अवलोकन करता हुआ, बीज, वनस्पतिकाय, द्वीन्द्रिय आदि प्राणी सचित्तजल और सचित्त मृत्तिकाको बचाता हुआ गमन करे ॥ ३॥ પેાતાના શરીર પ્રમાણુ રસ્તા સામે સારી રીતે અવલેકન કરતાં, ખીજ, વનસ્પતિકાય, દ્વીન્દ્રિયાદિ પ્રાણી, ચિત્ત જળ અને ચિત્ત માટીને ખચાવી होता गमन पुरे (3)
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy