SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ३७९ अध्ययन ५ उ १ गा. २-गोचयाँ चित्तस्थैर्योपदेशः रहित होता हुआ अव्वक्खित्तेण-शान्त-स्थिर चेयसा-चित्तसे मंद इर्यासमिति सोधता हुआ चरे-जावे ॥२॥ ___टीका-से-अथ-पिण्डगवेषणासमये, यद्वा 'से' इति तच्छब्दस्य प्रथमैकवचनरूपं तेन सा पक्रान्तः मुनिः मुणति-प्रतिजानीते सर्वसावधव्यापारोपरतिमिति, मन्यते-जानाति जिनाज्ञयाऽनेकान्तात्मकजीवाऽजीवादिपदार्थसार्थमिति वा 'मुनिः अनगारः, स च द्विविधा-द्रव्यतो भावतश्च, तत्र द्रव्यतः-मुनि कर्तव्यक्रियाकलापविकलो लिङ्गमात्रोपजीवी, भावतस्तु-मोहनीयकर्मक्षय-क्षयोपशमसमुद्भूतज्ञानादिरत्नत्रयप्रकटीभूतात्मस्वरूपः, प्रकृते च भावमुनिः प्रसङ्गगम्यः। १ आधे 'मुण प्रतिज्ञाने' अस्मादौणादिक इन्, पृपोदरादित्वाण्णस्य नः । द्वितीये-'मन ज्ञाने' इति धातोः ‘मनेरुच्चे'-त्यौणादिकमत्रेण इन्प्रत्ययः स च कित् अकारस्योकारादेशश्च । यद्वा 'मुणी' इति प्राकृतसमः संस्कृत एव, शब्दसिद्धिरप्युक्तव, तदा छायायां 'मुणिः' इत्यपि समावेशमर्हति । अव गवेषणाकी विधि बताते हैं-'से गामे वा०' इत्यादि। 'मुनि' शब्दके अनेक अर्थ हैं-(१) जो समस्त सावद्य व्यापारके त्यागकी प्रतिज्ञा करते हैं उन्हे मुनि कहते हैं । (२) जिनेन्द्र भगवान्की आज्ञाके अनुसार जीव अजीव आदि पदार्थोंको अनेकान्तस्वरूप जानने वाले मुनि कहलाते हैं । मुनि दो प्रकारके होते है-(१) द्रव्यमुनि और (२) भावमुनि । मुनियोंके आचारका पालन न करनेवाला मुनिवेषधारी द्रव्यमुनि कहलाता है । मोहनीय कर्मके क्षय और क्षयोपशमसे उत्पन्न हुए सम्यग्ज्ञान सम्यग्दर्शन सम्यक्चारित्ररूप रत्नत्रयके द्वारा जिनकी आत्माका स्वरूप प्रकट होगया है उन्हें भावमुनि कहते हैं । यहां भावमुनिका अधिकार समझना चाहिए। वे गवेषणानी विधि मतावे छे-से गामे वा० त्या મુનિ શબ્દના અનેક અર્થો છે. (૧) જે સર્વ સાવદ્ય વ્યાપારના ત્યાગની પ્રતિજ્ઞા કરે છે–તેને મુનિ કહે છે. (૨) જિનેન્દ્ર ભગવાનની આજ્ઞાને અનુસાર જીવ અજીવ આદિ પદાર્થોને અનેકાન્તસ્વરૂપ જાણવાવાળા મુનિ કહેવાય છે. મુનિ બે પ્રકારના હોય છે (૧) દ્રવ્યમુનિ અને (૨) ભાવમુનિ મુનિઓના આચારનું પાલન ન કરનારા મુનિવેષધારી દ્રવ્યમુનિ કહેવાય છે, મેહનીય કર્મના ક્ષય અને ક્ષપશમથી ઉત્પન્ન થએલા સમ્યગાન સમ્યગુદર્શન અને સભ્યફચારિત્રરૂપ રત્નત્રયની દ્વારા જેના આત્માનું સ્વરૂપ પ્રકટ થઈ ગયું છે. તેને ભાવમુનિ કહે છે. અહી ભાવમુનિને અધિકાર સમજ જોઈએ,
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy