SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ३७८ श्रीदशकालिकसूत्रे यावद, अमूच्छितः आहारादौ मनोरमशब्दादिविषयेषु वा नासक्तः सन् अनेन= वक्ष्यमाणेनैतदध्ययनव्यावर्णितस्वरूपेण क्रमयोगेन-प्रकारेण भक्तपानं-भतं च पानं चेत्यनयोः समाहारे भक्तपानम् , भक्तम्, ओदनादिकम् , पानन्द्राक्षादिजलं मुनियोग्य गवेपयेत् अन्वेपयेत् (अन्विच्छेत्)। 'संपत्ते' इत्यनेन मुनिना यथासमयं कार्य सम्पादनीय' मित्याविष्कृतम् । 'असंभंतो' इत्यतो मनास्थैर्य विधेयमित्युपदिष्टम् । 'अमुच्छिओ' इत्यनेन विषयगृध्नुत्वमपाकृतम् ॥१॥ गवेपणाविधिमाह- से गामे वा' इत्यादि।। मूलम्-से गामे वा नयरे वा, गोयरग्गगओ मुणी। चरे मंटमर्णावग्गो, अवखित्तेण चेयसा ॥ २ ॥ छाया-स ग्रामे वा नगरे वा, गोचराग्रगतो मुनिः।। ___ चरेन्मन्दमनुद्विमोऽव्याक्षिप्तेन चेतसा ||२|| • सान्वयार्थः-से-बह मुणी साधु गामे गाँव वा=अथवा नगरे नगरमें वानिश्चयसे गोयरग्गगओ-निर्दीप भिक्षाके लिए गया हुआ अणुविग्गो-उद्वेग प्रकारकी चिन्ताजन्य चचलतासे रहित होकर आहार तथा मनोज शब्दादि विषयोंमें आसक्त न होता हुआ, जैसा इस अध्ययनमें वर्णन किया गया है उस विधिसे, मुनिके योग्य ओदन आदि भक्त तथा दाख आदिका धोवनरूप पानकी गवेषणा करे। गाथामें 'संपत्ते' पदसे यह सूचित्त किया है कि मुनिको समय पर ही कार्य करना चाहिए । 'असंभंतो' पदसे यह प्रगट किया है कि माधुको मनकी स्थिरता रखनी चाहिए । 'अमुच्छिओ' पदसे विपयोंमें आसक्तिका निराकरण किया गया है ॥१॥ ચંચલતાથી રહિત થઈને આહાર તથા મનેણ-શબ્દાદિ વિમા આસકત ન થતાં, આ અધ્યયનમાં વર્ણવ્યા પ્રમાણેની વિધિથી, મુનિને દિન આદિ ભાત તથા દ્રાક્ષ આદિના ધોવણુરૂપ પાનની ગવે શું કરે ગાધામ સંપત્તિ દિથી એમ સુચિત કરવામાં આવ્યું છે કે મુનિએ સમય પર જ કાર્ય કરવું જોઇએ કમંતો શબ્દથી એમ પ્રકટ કર્યું છે કે સાધુએ મનની દિધતા રાખવી જોઈએ વસિયો શબ્દથી દિપમાં આસક્તિનું નિમ ४२० ४२पामा मा०यु छ (1)
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy