SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ अध्ययन ४ गा. १६ - पुण्यादिज्ञाने भोगनिर्वेदः १. 3 ४ ૫ દ ७५ ८ ५ मूलम् - जया पुण्णं च पावं च, बंधं मोक्खं च जाणइ । ૧૭ ३३७ ૧૦ " ૧૨ ૧૩ ૧૪ ૧૫ तया निविंद भोए, जे दिवे जे य माणुसे ॥१६॥ छाया - यदा पुण्यं च पापं च बन्धं मोक्षं च जानाति । तदा निर्विन् भोगान्, ये दिव्या ये च मानुषाः ||१६|| सान्वयार्थः - जया=जव पुण्णं च पावं च पुण्य और पापको, च =तथा बंध मुक्खं=बंध और मोक्षको जाणइ जानता है, तया=तव जे दिव्ये=जो देव सम्बन्धी य=और जे माणुसे = जो मनुष्यसम्बन्धी ( भोग हैं, उन) भए=भोगों को निव्विद = तत्व से विचारता है, अर्थात् निस्सार समझने लगता है ॥ १६ ॥ टीका- 'जया पुण्ण' - मित्यादि । यदा पूर्वमतिपादितलक्षणलक्षितं पुण्यादिकं जानाति तदा ये दिव्याः = दिवि = स्वर्गे भवाः देवसम्बन्धिनः, च =तथा ये मानुषाः = मनुष्यसम्बन्धिनः (भोगाः सन्ति तान् सर्वानपि ) भोगान् = भुज्यन्ते = निर्विश्यन्ते तत्तदिन्द्रियनो इन्द्रियानुकूलतयोपयुज्यन्त इति भोगाः शब्दादिविषयास्तान् निर्विन्ते= तत्त्वतो विचारयति - " भोगिभोगोपमाः खल्त्रिमे भोगा अशुचयोऽशुचिसम्भवाः शटन - पतन - विध्वंसनस्वभावा अशाश्वताथ, को नाम विवेकी एवंविधानिमान् भोगाःऔर सम्यग्दर्शन से युक्त हैं वे भी जन्म-जरा-मरणरूप भीषण दुःखों के प्रचण्ड - अग्नि से जलते हुए इस संसाररूपी वनको पार कर जाते हैं । इससे सिद्ध है कि रत्नत्रय से किसी एककी भी कमी होनेसे सिद्धि नहीं प्राप्त होसकती। उस प्रकारके मोक्षको जाने || १५ ॥ 'जया पुण्णं०' इत्यादि । जब पूर्वोक्तस्वरूपवाले पुण्य पाप बन्ध और मोक्षको जानता है तब देवों तथा मनुष्योंके सम्बन्धी भोगोंका वास्तविक विचार करता है । इन्द्रिय और मनकी अनुकूलतारूपसे जिनका उपयोग किया जाता है उन्हें भोग कहते हैं । भोगोंके विषय में साधु ऐसा विचार करते हैं कि - "ये भोग भुजंगके समान भयकर है, યુકત છે તે જીવા પણ જન્મ-જરા-મરણુરૂપ ભીષણુ દુખાના પ્રચડ અગ્નિથી પ્રજવલિત આ સંસારરૂપી વનને પાર કરી જાય છે એથી સિદ્ધ થાય છે કે એ રત્નત્રયમાંથી કોઈએક પણ જો એછું હાય તો સિદ્ધિ પ્રાપ્ત થઈ શકતી નથી, એ પ્રકારના મેાક્ષને જાણે (૧૫) 15 जया पुण्णं० धूत्याहि न्यारे पूर्वोऽत - स्व३यवाणा एय पाप गंध ने મેક્ષને જાણે છે ત્યારે દેવે તથા મનુષ્યે સબધી ભેગેને વાસ્તવિક વિચાર કરે છે. ઇન્દ્રિય અને મનની અનુકૂળતારૂપે જેને ઉપયોગ કરવામાં આવે છે એને ભાગ કહે છે ભાગેાના વિષયમા સાધુ એવા વિચાર કરે છે કે " मे लोगो अभंग (सर्प)नां नेवा लय ४२ छे, अशुथि छे, अशुचि पहार्थोथी उत्यन्न थाय छे.
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy