SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ K श्रीदशनैकालिकसूत्रे उत्तराध्ययन सूत्रे त्रयोदशाध्ययने पुण्यसंग्रहस्य परमावश्यकता प्रतिपादिता, तथाहि- ३१० 66 इह जीविए राय ! असासयम्मि, धणियं तु पुण्णाई अकुन्त्रमाणे । से सोयइ मच्चुमुहोबणीए, धम्मं अकाऊण परम्मि लोए ॥ २१ ॥ " इति विगमे साधुमभृतये आहारोपकरणादिवितरणलक्षणस्य पुण्यस्य कर्तव्यस्वेनोपदिष्टतयाऽऽगमप्रमाणेनोपादेयत्वसिद्धिः तथा चागमः "नवविहे पुणे पण्णत्ते, तं जहा - (१) अन्नपुण्णे, (२) पाणपुण्णे, (३) वस्थपुण्णे, (४) लेणपुण्णे, (५) सयणपुण्णे, (६) मणपुण्णे, (७) वयपुण्णे, (८) कायपुण्णे, (९) नमोकारपुण्णे" इति । १ इह जीविते राजन् ! अशाश्वते, अधिकं तु पुण्यान्यकुर्वाणः । स शोचति मृत्युमुखोपनीतः, धर्ममकृत्वा परस्मिन् लोके ॥ १ ॥ २ नवविधं पुण्यं प्रज्ञप्तं, तद्यथा - (१) अन्नपुण्यम्, (२) पानपुण्यम्, (४) वस्त्रपुण्यम्, (४) लयनपुण्यम्, (५) शयनपुण्यम्, (६) मनः पुण्यम्, (७) वचः पुण्यम्, (८) कायपुण्यम्, (९) नमस्कारपुण्यम् । इति । उत्तराध्ययनके तेरहवें अध्ययनमें पुण्यके संग्रह करनेकी अत्यन्त आवश्यकता प्रतिपादन की है " हे राजन् ! इस नश्वर जीवनमें पुण्य और धर्म न करनेवाले इहलोक पर लोक में मृत्युके मुखमें गये हुए शोच करते हैं । " आगममें साधु आदिके लिए आहार - उपकरण आदिका दान करने रूप पुण्य कर्त्तव्य माना है । आगममें कहा है कि "पुण्य नव प्रकारका है वह इस प्रकार - (१) अन्न-पुण्य, (२) पान-पुण्य, ઉત્તરાધ્યયનના તેરમા અધ્યયનમાં પુણ્યના સંગ્રહ કરવાની અત્યંત આવશ્યકતા પ્રતિપાદન કરવામાં આવી છે “હે રાજનૢ ! આ નશ્વર જીવનમાં પુણ્ય અને ધર્મ ન પલેાકમાં મૃત્યુના મુખમાં ગએલા ગ્રેચ કરે છે.” કરનારા ઇંડુલેક આગમમાં સાધુ આદિને માટે આહાર-ઉપકરણ પુણ્યને કવ્યૂ માન્યું છે. આગમમાં કહ્યુ છે કે— આદિનું દાન કરવારૂપ “युष्य नव अमर छे ते या प्रमाये - (१) अन्न-धुश्य, (२) थान-पुण्य,
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy