SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ अध्ययन ४ गा. १५- पुण्यस्वरूपम् ३०९ " शरीरमाहुर नावत्ति, जीवो उच्चइ नाविओ । संसारो अण्णवो वृत्तो, जं तरंति महेसिणो ॥ १ ॥ " इति । तत्रैव दशमाध्ययने मनुष्यजन्मनो दौर्लभ्यं चोक्तम् " दुल्ल खलु माणुसे भवे, चिरकालेणवि सव्वपाणिणं " इति । स्थानाङ्गसूत्रेऽपि तृतीयस्थानके च " तओ ठाणा देवेवीहेज्जा तं जहा - (१) माणुसं भवं, (२) आरिए खेते जम्मं, (३) सुकुलपच्चायाति । " इति । १ " शरीरमाहुः नौः इति, जीव उच्यते नाविकः । संसारः अर्णवः उक्तः, यं तरन्ति महर्षयः ॥१॥" २ दुर्लभः खलु मानुष्यो भवः, चिरकालेनापि सर्वप्राणिनाम् । ३ त्रीणि स्थानानि देवा अपीहेरन्, तद्यथा - ( १ ) मानुष्यं भवम्, (२) आर्ये क्षेत्रे जन्म, (३) सुकुलमत्यायातिम् । " (मनुष्यका) शरीर, नौकाके समान है, जीव, नाविक (खेवटिया) के सदृश है और संसार, समुद्र सरीखा है, इसे महर्षि पार करते हैं। " इसी उत्तराध्ययनके दसवें अध्ययनमें मनुष्य- जन्मकी दुर्लभता बताई है -- “चिरकाल तक सब प्राणियोंके लिए मनुष्य-भव अत्यन्त दुर्लभ है ।" स्थानाङ्गसूत्रमें तीसरे स्थानक में कहा है "इन तीन बोलोंकी देव भी अभिलाषा रखते हैं - (१) मनुष्य-भव, (२) आर्यक्षेत्रमें जन्म, (३) सुकुलकी प्राप्ति " । 6. (भनुष्यनु) शरीर, नोडा समान छे, व, नावि (जसासी) समान छे रमने संसार, समुद्र सरो छे, तेने महर्षि चार रे छे. " એજ ઉત્તરાધ્યયનના દસમા અધ્યયનમાં મનુષ્ય જન્મની દુર્લભતા ખતાવી છે ‘ચિરકાળ સુધી સ–પ્રાણીઓને માટે મનુષ્યભવ અત્યંત દુભ છે ” સ્થાનાંગ—સૂત્રમાં ત્રીજા સ્થાનકમા કહ્યુ છે કે– "मा ત્રણ લેાની અભિલાષા દેવ પણુ રાખે છે. (૧) મનુષ્યભવ, (२) आर्यक्षेत्रमा भन्म, (3) सुभुजनी आप्ति "
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy