SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ अध्ययन ४.१९ (५) - वनस्पतिकाययतना मूलम् - से भिक्खू वा भिक्खुणी वा संजय - विरय-पडिहय-पच्चक्खार्यपावकस्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा, से बीएस वा बीयपइट्ठेसु वा रूढेसु वा रूढपइट्ठेसु वा जासु वा जायपइट्ठेसु वा हरिएसु वा हरियपइट्ठेसु वा छिन्नेसु वा छिन्नपट्ठेसु वा सचित्तेसु वा सचित्तकोलपडिनिस्सिएसु वा न गच्छेजा न चिट्ठेज्जा न निसीइज्जा न तुयहिज्जा, अन्नं न गच्छाविजा न चिट्ठाविज्जा न निसीयाविज्जा न तुयहाविज्जा, अन्नं गच्छंतं वा चितं वा निसीयतं वा तुयहंतं वा न समणुजाणिज्जा । जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि । तस्स भंते! पडिक्कमामि निंदा मि गरिहामि अप्पाणं वोसिरामि ॥ ५ ॥ १९ ॥ २८५ छाया - सभिक्षुर्वा भिक्षुकी वा संयतविरतप्रतिहतमत्याख्यातपापकर्मा दिवा वा रात्रौ वा एकको वा परिषद्वतो वा सुप्तो वां जाग्रद्वा, स वीजेषु वा बीजप्रतिष्ठितेषु वा रूढेषु वा रूढप्रतिष्ठितेषु वा जातेषु वा जातप्रतिष्ठितेषु वा हरितेषु वा हरितप्रतिष्ठितेषु वा छिन्नेषु वा छिन्नमतिष्ठितेषु वा सचित्तेषु वा सचित्तकोलप्रतिनिश्रितेषु वा न गच्छेन्नतिष्ठेन निपीदेन्न त्वग्वर्त्तयेत्, अन्यं न गमयेन्न स्थापयेन्न निषादयेन्न त्वग्वर्त्तयेत्, अन्यं गच्छन्तं वा तिष्ठन्तं वा निषीदन्तं वा त्वग्वर्त्तयन्तं वा न समनुजानीयात् । यावज्जीवया त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि । तस्य भदन्त ! प्रतिक्रामामि निन्दामि गर्दै आत्मानं सृजामि ||५|| १९|| (५) वनस्पतिकाययतना. सान्वयार्थ :- संजयचिरयपडि हयपच्चक्खायपावकम्मे = वर्तमानकालीन सावद्य व्यापारों से रहित, भूत-भविष्यत्कालीन सावध व्यापारोंसे रहित, वर्तमान कालमें भी स्थिति और अनुभागकी न्यूनता करके, तथा पहले किये हुए अतिचारोंकी निन्दा करके सावध व्यापारके त्यागी से वह पूर्वोक्त भिक्खू वा-साधु भिक्खुणी वा = अथवा साध्वी दिया वा दिनमें, राओ वा=अथवा ܐ
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy