SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ - २८४ श्रीदशकालिकसूत्रे (४) वायुकाययतना। टीका-सितेन-चामरेण श्वेतत्वगुणवत्त्वेनोपचारात् , विधुननेन-बीजनकेन, तालवृन्तेन-ताले-करतले- वृन्तं बन्धनमस्येति, तालस्येव वृन्तमस्येति, ताड्यते करादिनाऽऽन्यत इति तालम् , उभयोरेकत्वस्मरणात् , तादृशं वृन्तं यस्येति वा तालवृन्तं तालपत्रादिरचितं व्यजनं तेन, उपलक्षणमिदं विद्युद्वयजनादीनामपि, पत्रेण-कमलिनीदलादिना, पत्रभङ्गेन-दलशकलेन, शाखया वृतभुजया, शाखाभड्रेन-तदेकदेशेन, पिहुनेन बर्हिवण (मयूरपिच्छेन) पिहुनहस्तेन पुञ्जीकृतमयूरपिच्छेन, चैलेन-वस्त्रेण, चैलकर्णेन अञ्चलेन(वस्त्रमान्तेन) इस्तेन करेण, मुखेनवदनेन, आत्मनः स्वस्य कार्य=शरीरं वाह्यमपि पुद्गलम्-उष्णदुग्धादिकं वा स्वयं न फूत्कुर्यात्-न मुखेन धमेत् , न वीजयेत्-चामरादिना वातं न सञ्चालयेत्, अन्येन वा न फूत्कारयेत् , इत्यायन्यत्सुबोधम् ॥४॥१८॥ वनस्पतिकाययतनामाह-से भिक्खू वा०' इत्यादि (४) वायुकाययतना। चाँवरसे, पंखेसे,ताड़के बने हुए पंखेसें अथवा अन्य विजली आदिके किसी प्रकारके पंखेसे, कमल आदिके पत्तेसे, पत्तेके टुकड़ेसे, वृक्षकी शाखासे, शाखाके खण्डसे, मयूरके पिच्छसे, मयूरके बहुतसे पिच्छोंसे, वस्त्रसे, वस्त्रके पल्ले (छोर)से, हाथसे, मुखसे, अपने शरीरको तथा अन्य गरम दृध आदि पुद्गलोंको न स्वयं फूंके, न चाँवर आदिसे वीजे-वायुका संचालन करे, न दूसरेसे फूंकावे, न वीजावे, न फूंकते हुए तथा वीजते हुए अन्यको भला जाने, इत्यादि सुगम ही है ॥ ४ ॥ १८ ॥ वनस्पतिकायकी यतना कहते हैं-से भिक्खू वा०' इत्यादि । (४) वायुययतना. ચામરથી, પંખાથી, તાડના બનાવેલા પખાથી, અથવા અન્ય વિજળી આદિને કઈ પ્રકારના પંખાધી, કમળ આદિને પાંદડાથી, પાંદડાના ટુકડાથી, વૃક્ષની શાખાથી, શાખાના ખંડથી, મયુરના પિથી, મયૂરના અનેક પીંછાથી, વસ્ત્રથી, વસ્ત્રના છેડાથી, હાથથી, મુખથી, પિતાના શરીરને, તથા બીજા ગરમ દૂધ આદિ પુદગલેને નહિ સ્વથ કે, નહિ ચામર આદિથી વાકે-વાયુનું સંચાલન કરે, નહિ બીજા પાસે કુકાવે, કે કુકનાર તથા વિઝનાર અન્યને ભલે જાણે ઈત્યાદિ સરલ है. (४) (१८) वनस्पतियनी यतन -से मिक्ख वा. त्या
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy