SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ . २६२ श्रीदशवैकालिकसूत्रे भोजनं प्रत्याख्यामि, तदेव विशदयति- 'से' इति, अथ = अनन्तरम् - अद्यारभ्य अशनम् = अश्यते = भुज्यते क्षुधोपशमनार्थे यत् तत् = ओदन सूप-सक्तुमुद्गमोदक घृतपूर-लपनश्रीप्रभृतिकम्, पानं= पीयते यत्तत्पानं दुग्धादिकं, तिलतण्डुलादिधावनोदकं च । खाद्यं=खादितुं योग्यं खाद्यम् = अचित्तद्राक्षाखर्जूरादि । स्वाद्यं = स्वादितुं योग्यं स्वाद्यं = लवङ्गचूर्ण पूगीफलादि । रात्रिभोजनमपि द्रव्य-क्षेत्र -काल-भावभेदाच्चतुर्द्धा, तत्र द्रव्यतोऽशनपानादिकम्, क्षेत्रतोऽर्द्धवृतीय द्वीपसमुद्रलक्षिनं तद्वहिः प्रसिद्ध दिनरात्र्यभावात्, hroat रात्रौ भावतो निशाशनाभिलापः । रात्रिभोजनस्य स्वरूपतश्चतुर्भङ्गी यथा लिए हे भगवन् ! मैं समस्त - रात्रिभोजनका प्रत्याख्यान करता हूँ । अर्थात् भात, दाल, सत्तू, मूंग के लड्डू, घेवर, लप्सी आदि अशन, दूध, तिल और चावलका धोवन आदि पान, प्रासुक दाख, खजूर आदि खाद्य, लोंगका चूर्ण, सुपारी आदि स्वाद्य,इन चार प्रकार के आहारों में से किसी एक प्रकारका भी आहार रात्रिमें नहीं करूँगा । रात्रिभोजन भी द्रव्य क्षेत्र काल भावसे चार प्रकारका है । अशन पान आदि द्रव्यसे रात्रिभोजन है । अढाई द्वीपमें रात्रिभोजन करना क्षेत्र-रात्रिभोजन है, क्योंकि अढाई द्वीपके बाहर दिन रात्रिका व्यवहार नहीं है । रात्रिमें भोजन करना कालकी अपेक्षा रात्रिभोजन है । रात्रिमें भोजन करने की इच्छा करना भाव - रात्रिभोजन है । रात्रिभोजनकी चतुर्भगी इस प्रकार है सर्व-शत्रिलोन्टनना प्रत्याभ्यान ३ छु अर्थात्-भात, हाज, भगन, भगना साडु, ઘેખર, લાપસી આદિ અશન, દૂધ, તલ અને ચેાખાનું ધાવણ આદિ પાન, પ્રાસુક દ્રાક્ષ, ખશૂર આદિ ખાદ્ય, લવંગનું ચૂર્ણ, સાપારી આદિ સ્વાદ્ય, એ ચારે પ્રકારના આહારમાથી કોઇ પણ એક પ્રકારના આહાર રાત્રે હું કરીશ નહિ ગત્રિભોજન પણુ દ્રવ્ય-ક્ષેત્ર-કાળ-ભાવથી ચાર પ્રકારનું છે અશન—પાન આદિ દ્રવ્યથી રાત્રિભેજન છે. અઢી–દ્વીપમાં રાત્રિભોજન કવું એ ક્ષેત્ર-રાત્રિભેજન છે, કેમÈ-અઢી ઢીપની બહાર દિવસ–રાત્રિના વ્યવહાર નથી રાત્રે લેાજન કરવુ એ કાળની અપેક્ષાએ ગત્રિભેાજન છે. ગત્રે ભેજન કરવાની ઇચ્છા કરવી એ लावરાત્રિભોજન છે રાત્રિભેાજનની ચતુર્ભેગી આ પ્રમાણે છે.
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy