SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ 2 श्रीदशवैकालिकसूबे मैथुनविरमेणं च परिग्रहविरमणमन्तरेण न भवितुं खुशकमिति मैथुनविरमणानन्तरं परिग्रहविरमणनामकं पञ्चमं महाव्रतमाह-' अहावरे पंचमे' इत्यादि । मूलम् - अहावरे पंचमे भंते ! महवए परिग्गहाओ वेंरमणं, स भंते! परिग्गहं पञ्चक्खामि, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अवित्तमंतं वा नेव सयं परिग्गहं परिगिहिज्जा, नेवनेहिं परिग्महं परिंगिण्हाविज्जा, परिग्गहं परिगिव्हंतेवि अम्ने न संमणजाणिज्जा, जावज्जीवाए तिविहं तिविहेणं मणेर्ण वायाए कारण न करेमि, न कारवेमि, करंतंपि अन्नं न समणुजाणामि । तस्स भंतें ! पक्किमामि निंदामि गरिहामि अप्पाणं वोसिरामि । पंचमे भंते! Hear उवहिओमि सव्वाओ परिग्गहाओ वेरमणं ॥ १२ ॥ ( ५ ) २५६ छाया--अथापरे 'पञ्चमे भदन्त ! महाव्रते परिग्रहाद्विरमणं, सर्वे भदन्त ! परिग्रह प्रत्याख्यामि, अथ अल्पं वा बहुं वा अणुं वा स्थूलं वा चित्तवन्तं वा 'अचित्तवन्तं वा नैव स्वयं परिग्रहं परिगृह्णामि, नैवान्यैः परिग्रहं परिग्राहयामि, परिग्रह परिगृह्णतोऽप्यन्यान समनुजानामि, यावज्जीवया त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न संमनुजानामि । तस्माद् भदन्त 1 प्रतिक्रामामि निन्दामि गर्ने आत्मानं व्युत्सृजामि । पञ्चमे भदन्त ! महावते उपस्थितोऽस्मि सर्वस्मात्परिग्रहाद्विरमणम् ॥१२॥ ( ५ ) (५) परिग्रहविरमण. सान्वयार्थः - भंते ! हे भगवन् ! अहावरे = इसके बाद पंचमे= पांचवें महए - महाव्रतमें परिग्गहाओ = परिग्रहसे वेरमणं विरमण होता है, (अतः मैं ) ते ! हे भगवन् ! सव्वं = सब प्रकारके परिग्गदं = परिग्रहको पञ्चक्खामि = स्यागता हूँ, से=अव से लेकर मैं अप्पंचा=अल्प बहुंवा बहुत अणुंवा अणु-छोटा मैथुनविरमण, परिग्रहके त्यागे बिना नहीं हो सकता, इसलिए मैथुनविरमणके अनन्तर परिग्रहविरमणनामक पांचवां महाव्रत कहते हैं'अहावरे पंचमे' इत्यादि । મૈથુન-વિરમણુ, પરિગ્રહના ત્યાગ વિના થઈ શકતુ નથી, તેથી મૈથુન-વિરમણુની पछी परिग्रहविरभस्य नाम पायभु महाव्रत उ छे - अहावरे पंचमे इत्यादि
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy