SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २५४ श्रीदशवकालिकसने मूलम् अहावरे चउत्थे भंते ! महत्वए मेहुणाओ वेरमणं, सवं भंते! मेहणं पच्चक्खामि, से दिवं वा माणुसंवा तिरिक्खजोणियं वो नेव सयं मेहुणं सेविजा, नेवन्नेहि मेहुणं सेवाविजा, मेहुणं सेवं. तेवि अन्ने न समणुजाणिज्जा, जावज्जीवाए तिविहं-तिविहेणं मणेणं वायाए कारणं न करेमि, न कारवेमि, करंतंपि अन्नं न समणुजाणामि। तस्सभंते! पडिकमामि निंदामिगरिहामिअप्पाणं वोसिरामि। चंउत्थे भंते! महत्वए उवडिओमि सबाओ मेहुणाओवेरमणं॥११॥(४) छाया-अथापरे चतुर्थे भदन्त ! महाव्रते मैथुनाद्विरमणं, सर्वे भदन्त ! मैथुनं प्रत्याख्यामि, अथ दैवं वा मानुषं वा तैर्यग्योनं वा नैव स्वयं मैथुनं सेवे, नैवान्यमैथुनं सेवयामि, मैथुन सेवमानानप्यन्यान्न समनुजानामि, यावज्जीवया त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि, न कारयामि, कुर्वन्तमप्यन्य न समनुजानामि । तस्माद् भदन्त ! प्रतिक्रामामि निन्दामि गर्दै आत्मानं व्युत्सृजामि । चतुर्थे भदन्त ! महावते उपस्थितोऽस्मि सर्वस्मान्मैथुनाद्विरमणम् ॥११॥ (४) मैथुनविरमण. सान्वयार्थ:-भंते! हे भगवन् ! अहावरे इसके वाद चउत्थे चौथे महव्वए-महाव्रतमें मेहुणाओ-मैथुनसे वेरमणं-विरमण होता है, (अतः मैं) भंते ! हे भगवन् ! सव्वं-सव प्रकारके मेहुणं-मैथुनका पञ्चक्खामिप्रत्याख्यान करता हूँ, से-अब से लेकर मैं दिव्वं वा-देवसम्बन्धी माणुसं वा मनुष्यसम्बन्धी तिरिक्खजोणियं वा-तिर्यञ्चसम्बन्धी मेहुणं-मैथुनको सयं-स्वयं नेव-न सेविज्जा-सेवन करूँगा, नेवन्नेहि-न दूसरोंसे मेहुणंमैथुन सेवाविज्जा सेवन कराऊँगा, मेहुणं-मैथुन सेवंतेवि-सेवन करते हुएभी अन्ने दूसरोंको न समणुजाणिज्जा-भला नहीं समझूगा, जावज्जीवाए जीवनपर्यन्त (इसको) तिविहंकृत कारित अनुमोदनारूप तीन करणसे (तथा) तिविहेणं-तीन प्रकारके मणेणं-मनसे वायाए-बचनसे कारणं कायसे न करेमिन्न करूँगा न कारवेमिन कराऊँगा करंतंपि% करते हुएभी अन्नं-दूसरेको न समणुजाणामि-भला नहीं समझूगा । भंते ! हे भगवन् ! तस्स-उस दण्डसे पडिक्कमामि-पृथक् होता हूँ, निंदामिआत्मसाक्षीसे निन्दा करता हूँ, गरिहामि-गुरु साक्षीसे गर्दा करता हूँ, अप्पाण महावते उपस्थितीकामामि निन्दा कारयामि, । सानो
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy