SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २३९ - अध्ययन ४ सू. ८ (१)-प्राणातिपातविरमणस्वरूपम् " आत्मपरिणामहिंसनहेतुत्वात्सर्वमेव हिंसैतत् । अमृतवचनादिकेवल,-मुदाहृतं शिष्यवोधाय ॥२॥" किञ्च " एगं चिय इत्थ वयं, निहिं जिणवरेहिं सव्वेहि । पाणाइवायविरमण, मवसेसा तस्स रक्खट्टा ॥३॥" अतश्चादौ प्राणातिपातविरमणाख्यं प्रथमं महाव्रतमाह-पढमे० 'इत्यादि । मूलम्-पढमे भंते !महत्वए पाणाइवायाओ वेरमणं, सवं भंते! पाणाइवायं पच्चक्खामि, से सुहुमं वा बायरं वा तसंवा थावरं वा नेव सयं पाणे अइवाइज्जा, नेवन्नेहिं पाणे अइवायाविज्जा, पाणे अइवायंतेवि अन्ने न समणुजाणिज्जा जावज्जीवाए तिविहं तिविहेण मणेणं वायाए कारणं न करेमि, न कारवेमि, करंतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं __ "असत्य-वचन बोलने आदिसे भी आत्माके परिणामोंकी हिंसा होती है, अतः असत्य आदि सभी हिंसारूप है। असत्य आदिका अलग कथन शिष्योंको स्पष्ट समझानेके लिए किया गया है ॥२॥" तथा "भगवानने एक प्राणातिपातविरमणको ही मुख्य कहा है अन्य व्रत उसीकी रक्षाके लिए हैं ॥३॥" इसलिये पहले-पहल प्राणातिपात-विरमण महाव्रतका कथन करते हैं- “पढमे भंते०" इत्यादि । “અસત્ય વચન બોલવા વગેરેથી પણ આત્માના પરિણામની હિંસા થાય છે, તેથી અસત્ય આદિ બધાં હિંસારૂપ છે. અસત્ય આદિનું જૂદું કથન શિષ્યને સ્પષ્ટ સમજાવવાને માટે કરવામાં આવ્યું છે ... (૨) . तथा ભગવાને એક પ્રાણાતિપાત વિરમણને જ મુખ્ય કહ્યું છે, અન્ય તે तेनी २क्षाने भाटे छे ” (3) તેથી કરીને સૌથી પહેલાં પ્રાણાતિપાત-વિરમણ મહાવ્રતનું કથન કરે છેपढमे भंते. या
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy