SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ अध्ययन ४ सू. ७ षड्जीवनिकायानां दण्ड परित्यागः २३३ चतुर्थी 'नेष्यते, 'निन्दामि, गहे' इत्यनयोस्तस्येत्यनेन मागुक्तेन सम्बन्धस्तेनअतीतदण्डसम्बन्धिनी स्वसाक्षिकी गुरुसाक्षिकी च निन्दा करोमीति निर्गलितोऽय:, तस्येत्यत्र सम्बन्ध-सामान्ये षष्ठयाः प्रागुक्तत्वात् । यद्वा 'आत्मान'-मित्यस्यैव मध्यमणिन्यायाद् देहलीदीपन्यायाद्वा व्युत्सृजामीत्यनेन 'निन्दामि, गहें इत्याभ्यां च सम्बन्धस्तेन भूतकालिकदण्डविधायिनमप्रशस्तमात्मानं जुगुप्से व्युत्सृजामि विविधाऽनित्यादिभावनया विशिष्य वा परित्यजामीत्यर्थः ॥७॥ १"क्रुधदुहेाऽमूयार्थानां यं प्रति कोपः” (१।४।६४) इत्यत्र शब्देन्दुशेखरे 'न-ह्यकुपितः क्रुध्यती'-ति भाष्येण प्ररूढकोप एव क्रोध इति कुपेस्तदर्थत्वाभावेन न तद्योग इदम् 'कुप्यति कस्मैचि'-दित्याद्यसाध्वेवेति । इसका अर्थ यह होता है कि-हे भगवन् ! अतीत कालमें दण्ड (सावद्य व्यापार) करनेवाले आत्मा (आत्मपरिणति) को अनित्य आदि भावना भाकर त्यागता है, निन्दा करता हूँ, गर्दी करता हूँ। जैसे घरकी देहलीपर दीपक रखनेसे भीतर भी प्रकाश होता है और बाहर भी प्रकाश होता है इसको 'देहली-दीपक' न्याय कहते हैं। कहा भी है-"परै एक पद बीचमें, दुहु दिस लागै सोय । सो है 'दीपक देहरी', जानत है सब कोय ॥१॥" बीचमें मणि जड़ देनेसे दोनों ओर मणिका प्रकाश होता है, यह 'मध्यमणि' न्याय कहलाता है, इसी प्रकार 'अप्पाण' कादोनोंके साथ सम्बन्ध होता है । अर्थात् सावद्य व्यापारवाली आत्माको त्यागता हूँ और उसकी निन्दा करता हूँ, तथा गर्दा करता हूँ॥७॥ એને અર્થ એ થાય છે કે- હે ભગવન્! અતીત કાળમાં દડ (સાવદ્ય વ્યાપાર) કરનારા આત્મા (આત્મપરિણતિ)ને અનિત્ય આદિ ભાવના ભાવીને ત્યાગું છું, નિંદુ છુ, ગણું છું, જેમ ઘરની ડહેલી (બારણું) પર દી રાખવાથી અદર પણ પ્રકાશ થાય છે અને બહાર પણ પ્રકાશ થાય છે તેને “દેહલી-દીપક ન્યાય” કહે છે કહ્યું છે કે– “પરે એક પદ બીચમે, દુહ દિસ લાગે સોય, से 8 वी५४-हेरी,' तनत समय (१)" क्यभां मयि ही वाथी બેઉ બાજુ મણિને પ્રકાશ થાય છે તેને “મધ્યમણિ ન્યાય કહે છે, એ રીતે अप्पाणं न मनी साथे स५ थाय छ अर्थात् सावध-व्यापार मात्माने ત્યાગું છું અને તેની નિંદા કરૂ છુ, તથા ગહ કરું છું (૭)
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy