SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २३२ श्रीदशवैकालिकसूत्रे चारित्रैर्दीप्यते इति भान्तः ('भा दीप्तौ' अस्मादौणादिकोऽन्तप्रत्ययः) स एव भदन्तः, ('सिद्धिः पृपोदरादित्वादेव' )। . (एवं यथामति व्युत्पत्त्यन्तरेष्वपि निरुक्तोक्तशाकटायनादिप्रतिपादितरीत्या साधनप्रक्रिया वोद्धव्या ।) तत्सम्वोधने हे भदन्त ! हे भगवन् ! अनेन सम्बोधननिर्देशेन व्रतप्रत्याख्यानादिकः सर्वोऽपि क्रियाकलापो गुरुसाक्षिक एव विधातव्य इति वोधितम् । प्रतिक्रामामि-प्रतिनिवर्ते भूतदण्डात्पृथग्भवामीत्यर्थः । यत्तु टीकान्तरेषु 'पडिक्कमामी ' त्यस्य 'प्रतिक्रमामी 'ति छायोपलभ्यते सा प्रमादविजृम्भितेव, ('क्रमः परस्मैपदेषु' (७३।७६) इति पाणिनिवचनवलेन क्रमेरुपधादीर्घस्य दुरत्वात् ।) निन्दामि-जुगुप्से । गर्दै प्रजुगुप्से इत्येवार्थः । ननु तर्हि निन्दा-गर्हयोः 'कुत्सा निन्दा च गर्हणे-ति कोशरीत्या पर्यायत्वेन पौनरुत्य वज्रलेपायितमेवेति चेन्न, यतः स्वसाक्षिकी निन्दा, गुरुसाक्षिकी च गहेंति परस्परं भवति भेदः । यद्वा ‘निन्दा साधारणी कुत्सा, गर्दा-सैवातिभूयसी'-ति परस्परमर्थभेदान्नास्ति पर्यायता, यथा प्रद्ध एव कोपः क्रोधो न साधारण इति कोप-क्रोधयोः पर्यायत्वाभावेन क्रुध्यर्थत्वाभावात् कुप्धातुयोगे और सम्यक्चारित्रसे दीपनेवाले । इन सबको 'भंते' कहते हैं । इसी प्रकार और अर्थ भी समझने चाहिए । 'भदन्त!' इस सम्बोधनसे यह प्रगट होता है किसमस्त क्रियाएँगुरुमहाराजकी साक्षीसे ही करनी चाहिए। हे भगवन् ! मैं दण्डसे निवृत्त होता हूँ, निन्दा करता हूँ, और गीं करता हूँ। कोशोंमें निन्दा और गहरे शन्दका एक ही अर्थ है इसलिए पुनरुक्ति होती है, ऐसा नहीं समझना चाहिए, क्योंकि निन्दा आत्मसाक्षीसे होती है और गर्दा गुरुसाक्षीसे होती है । अथवा निन्दा साधारण कुत्साको कहते हैं और गहीं अत्यन्त निन्दोको कहते हैं। અને સમ્યક–ચારિત્રથી દીપ્તિમાન, એ બધાને મંતે કહે છે. એ જ રીતે બીજા અર્થે ५६ सम सेवा 'भदन्त' से समाधनथा सेभ ट थाय छे ४ ॥धा लिया। ગુરૂ મહારાજની સાક્ષીએ જ કરવી જોઈએ ' હે ભગવન ! હું દડથી નિવૃત્ત થઉ છું, નિન્દા કરૂ છું અને ગર્ણ કરૂં છું, શબ્દકેશોમાં “નિન્દા” અને “ગ” શબ્દને એકજ અર્થ છે, તેથી પુનરૂકિત થાય છે, એમ ન સમજવું, કારણ કે નિંદા આત્મસાક્ષીએ થાય છે અને ગર્લ્ડ ગુરૂ સાક્ષીએ થાય છે. અથવા નિદા સાધારણ કુત્સાને કહે છે અને ગહ અત્યંત નિંદાને કહે છે.
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy