SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २२३ अध्ययन ४ सू. ६ त्रसकायवर्णनम् एव परिस्पन्दादिसामोपेताः पोतजाः। यद्वा पोतो वस्त्रम्-(इति शब्दकल्पद्रुमः), तेन तत्संमार्जिता लक्ष्यन्ते, तथा च-पोता इव वस्त्रसंमार्जिता इव गर्भवेष्टनचर्माऽनाहतत्वात् , जायन्ते-उत्पद्यन्ते इति, पोतात् गर्भवेष्टनचर्मरहितगर्भात् जायन्त इति वा पोतजाः कुञ्जर-शल्लक-शश-नकुल-मूषिक-चर्मचटिका-वल्गुलिकादयः । जरायुजाः जरामेति गच्छतीति जरायुः गर्भवेष्टनचर्म तस्माज्जायन्त इति ते नर-महिप-गवादयः । रसजा:-रसे मधलक्षणे 'रसजो मद्यकीटः' इति हैमात् , जायन्त इति, रसेविकृतमधुरादौ जायन्त इति वा रजसाः । संस्वेदजाः-संस्वेदात् धर्माज्जायन्त इति ते यूका-लिक्षा-मत्कुणप्रमुखाः । सम्मूच्छिमाः सम्मूच्र्छनं सम्मूछ: गर्भाधानमन्तरेणैव स्वयं समुत्पत्तिः, ('मूर्छा मोह-समुच्छ्राययोः' अस्माद्भावे घ, व्युत्पत्तिप्रदर्शनमेतत् , शब्दोऽयं मनोविकले १ 'अन्येष्वपि दृश्यते' इति डः निकलते ही गमन-आगमन आदि क्रियाएँ करनेकी सामर्थ्यसे युक्त पूर्ण - अवयववाले, या वस्त्रसे पोंछे हुएके समान साफ उत्पन्न होनेवाले हाथी, शल्लकी, खरगोश, नौला, चूहा आदि पोतज कहलाते हैं (२), जरायु (आँवल-जड) सहित उत्पन्न होनेवाले मनुष्य महिषादि जरायुज कहलाते हैं (३), मदिरा आदि रसोंमें उत्पन्न होनेवाले तथा स्वादसे चलित अर्थात् सड़े हुए मधुरादि रसोंमें उत्पन्न होनेवाले रसज कहलाते हैं (४), पसीनेसे पैदा होनेवाले जू, लीख, खटमल आदि संस्वेदज कहलाते हैं (५) गर्भाधानके विना शरीरनाम-कर्मके उदयसे शरीरके अवयवोंका संग्रह हो जानेसे स्वयं ही उत्पन्न होनेवाले जीव संमूच्छिम कहलाते हैं (६), નીકળતા જ ગમનાગમન આદિ ક્રિયાઓ કરવાના સામર્થ્યથી યુક્ત પૂર્ણ અવયવવાળા, યા વસ્ત્ર દ્વારા છેલાની પેઠે સાફ ઉત્પન્ન થનારા હાથી, શેળે, સસલાં, નેળિયા, ઉદર આદિ પિતજ કહેવાય છે (૨) જરાયુ (નાળ વગેરે મળ ભાગ) સહિત ઉત્પન્ન થનારા મનુષ્ય, મહિષાદિ (ભેશ વગેરે) જરાયુજ કહેવાય છે (૩) મદિરા આદિ રમાં ઉત્પન્ન થનારા તથા સ્વાદથી ચલિત અર્થાત્ સડેલા મધુરાદિ રસોમાં ઉત્પન્ન થનારા રસજ કહેવાય છે (૪) પ્રસ્વે४थी पहा थना। डू, दीम, भा४, मा सस्वहन उपाय छे (५) गर्माધાન વિના શરીરનામ-કર્મના ઉદયથી શરીરના અવયને સંગ્રહ થઈ જવાથી સ્વય ઉત્પન્ન થનારા છ સંમૂછિમ કહેવાય છે (૬) પૃથ્વીને ભેદીને ઉત્પન્ન
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy