SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २२२ श्रीदशवैकालिकसूत्रे कीडपयंगा - कीट - कीडे और पयंगा- पतगिये हैं, य=और जा=जो कुंथुपिवीलिया= कुंथा और चींटियाँ हैं, वे सब्वे वेइंदिया =सव द्वीन्द्रिय सन्वे तेइंदिया= सर्व त्रीन्द्रिय सव्वे चउरिंदिया = सव चार इन्द्रियवाले सव्वे पंचिदिया =सवं पञ्चेन्द्रिय सव्वे तिरिक्खजोणिया सर्व तिर्यञ्चगतिवाले सब्वे नेरहया= सव नारकी सव्वे मणुया= सव मनुष्य सव्वें देवा =सव देव सव्वे = पूर्वोक्त सव पाणा - प्राणीमात्र परमाहम्मिया= सुखके अभिलाषी हैं। एसो=यह खलु निश्चय करके छो-छठा जीवनिकाओ - जीवनिकाय तसकाउन्सि=" सकाय " ऐसा पges = कहा जाता है || ६ || , ૧ टीका– 'से’=अथ=स्थावरपञ्चकनिरूपणानन्तरं पुनः इमे= वक्ष्यमाणभेदाः अनेके = द्वीन्द्रियादिभेदेनाऽनेकप्रकाराः वहवः = एकैकस्यां जातौ प्रचुरा भिन्नयोनयो वा त्रसाः सनामकर्मोदयात् श्रस्यन्ति = आतपाद्यभिपीडिता उद्विजन्ते प्रच्छायशीतलं स्थलं प्रयान्ति वेति तथोक्ताः, ' प्राणन्ति - जीवन्त्येभिरिति, माण्यन्ते जीव्यन्ते प्राणिन एभिरिति वा (प्रोपसृष्टा दनितेः, अण्यतेर्वा करणे घ) प्राणाः उच्छ्वासादयस्ते सन्त्येपामिति प्राणाः प्राणिन इत्यर्थः, तद्यथाअण्डे पक्ष्यादिप्रादुर्भावककोषे जायन्ते = उत्पद्यन्ते इत्यण्डजाः पक्षि- सर्पादयः । पोता एक जाता पोतजाः न जरावादिना वेष्टिताः पूर्णावयवयोनि निर्गतमात्रा १ ' त्रसेः पचाद्यच्' २ 'अरीआदित्वादच्' जो ये आवालप्रसिद्ध हीन्द्रिय आदिके भेदसे अनेक, एक एक जाति में बहुत से अथवा भिन्न-भिन्न योनिवाले आतप (गर्मी) आदिसे पीडित होनेपर त्रास (उद्वेग) पानेवाले, अथवा छायादार शीतल और निर्भय स्थलमें चले जानेवाले, व्यक्त चेतनावान्, उच्छ्वास आदि प्राणवाले बस कहलाते हैं, उनके भेद इस प्रकार हैं पक्षी सर्प आदि अण्डज हैं (१), जरायु से वेष्टित न होकर योनि से જે એ આમાલ–પ્રસિદ્ધ દ્વીન્દ્રિયાદિના ભેદે કરીને અનેક, એક એક જાતિમા ઘણા અથવા ભિન્ન—ભિન્ન ચેાનિવાળા, ગરમી સ્માદિથી પીડિત થતા ત્રાસ (ઉદ્વેગ) પામનારા, અથવા છાયાવાળા શીતળ અને નિયત સ્થળમા ચાલ્યા જનારા, વ્યકત ચેતનાવાન્ ઉચ્છ્વાસ આદિ પ્રાણવાળા ત્રસ કહેવાય છે, તેના ભેદ આ પ્રકારે છે: પક્ષી સર્પ આદિ અડેજ છે (૧). જરાયુથી વેતિ ન હઈને ચૈનિમાંથી
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy