SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ अध्ययन ३ गा. ६ (५२) अनाचीर्णानि ૨૮ मूलम् - गिहिणो वेयावडियं, ૨૯ जाइयाजीववत्तिया । । 30 ३१. तत्तानिव्वुड भोइन्तं, आउरस्सरणाणि य ॥ ६॥ १८१ छाया - गृहिणो वैयावृत्यं, जात्याजीववृत्तिता ( आजीववर्तिता) तप्तानिर्वृतभोजित्व, - मातुरस्मरणानि च ॥ ६ ॥ सान्वयार्थः - (२८) गिहिणो गृहस्थकी वेयावडियं = वैयावच्च करना, (२९) जाइया = जाति से - अपनी ऊंची जाति बताकर आजीववत्तिया = जीविकानिर्वाह करना, (३०) तत्तानिव्वुडभोइत्तं = अग्निमें सिर्फ तपाया हुआ किन्तु शस्त्र से अपरिणत - मिश्र भोजन करना, य= और (३१) आउरस्सरणाणि= बीमार होनेपर पूर्वमुक्त वस्तुका स्मरण करना || ६ || टीका - गृहिणः=गृहस्थस्य, वैयावृत्त्यं = गृहस्थायान्नाऽऽनयनप्रदानादि-लक्षणशुश्रूषाकरणम् (२८), जात्या = 'अहमेतादृशजातिविशिष्टः' इत्याद्याघोषणेन, उपलक्षणमिदं कुलादीनामपि, आजीववृत्तिता - आजीवे = जीविकायां वृत्तिः = स्थितिर्यस्य तद्भावः यद्वा ' आजीववर्त्तिता' इतिच्छाया, आजीवे जीविकायां वर्तितुं शीलं यस्यासौ आवर्त्ती तस्य भाव इति तदर्थ : (२९), तप्तानिर्वृतभोजित्वं=तप्तं=वह्निनोष्णीकृतं च तत् अनिर्वृतं = शस्त्रापरिणतं तप्तानिर्वृतम् अर्द्धपकमिति भात्रस्तद्भोक्तुं शीलमस्य तत्त्रम्, मिश्रान्नादिसेवनमित्यर्थः(३०) आतुरस्मरणम्=आतुराः=रोगादिग्रस्तास्तेषां स्मरणं तत्कर्त्तृकपूर्वोपभुक्त (२८) गृहस्थकी वैयावृत्य ( सेवा - शुश्रूषा ) करना । (२९) अपनी जाति या कुल आदि बताकर भिक्षा लेना । (३०) आधा पक्का आधा कच्चा अर्थात् मिश्र अन्न-पानी आदि लेना । (३१) रोग आदिकी अवस्थामें पहले सेवन किये हुए विषयोंका (२८) गृहस्थनी वैयावृत्य ( सेवा-शुश्रूषा ) ४२वी (૨૯) પાતાની જાતિ યા કુળ ખતાવીને ભિક્ષા લેવી (૩૦) અધપાકાં-અધકાચા અર્થાત્ મિશ્ર અન્નપાણી આદિ લેવાં (૩૧) રાગાદિની અવસ્થામાં પહેલાં સેવેલાં વિષયેનું સ્મરણ કરવું અર્થાત
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy