SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ - अध्ययन २ गा. ११ अध्ययनपरिसमाप्तिः १५१ ' इति ब्रवीमि' इति पूर्ववत् ॥ इति गाथार्थः ॥ ११ ॥ इति श्री-विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभाषा-कलित-ललितकलापाऽऽलापक-प्रविशुद्ध-गद्य-पद्य-नैकग्रन्थनिर्मापक-वादिमानमर्दकश्रीशाहू छत्रपति-कोल्हापुररानप्रदत्त-जैनशास्त्राचार्य-पद-भूषितकोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकरपूज्य-श्रीघासीलालतिविरचितायां श्रीदशवकालिकसूत्रस्याऽऽचारमणिमञ्जूषाख्यायां व्याख्यायां द्वितीयं श्रामण्यपूर्वकाख्यमध्ययनं समाप्तम् ॥२॥ किया है उसीकी प्ररूपणा अनादिकालसे सब सर्वज्ञ करते आये हैं अत एव द्रव्यार्थिक नयकी अपेक्षासे यह दशवैकालिक अनादि और नित्य है।११। इति हिन्दीभाषानुवादमें श्रामण्यपूर्वकाख्य द्वितीय अध्ययन समाप्त हुआ ॥२॥ --- -- સર્વ કરતા આવ્યા છે. એટલે દ્રવ્યાર્થિક નયની અપેક્ષાથી આ દશવૈકાલિક मना भने नित्य छे. (११) ઈતિ “શ્રામણ્યપૂર્વક' નામના બીજા અધ્યયનનું शुशती-मापानुवाद समास (२) RO
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy