SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ अध्ययन २ गा. ५ कामरागदोषानुचिन्तनम् १२९ जीवस्य स्वातन्त्र्येण शरीरस्वामित्वे सति अनेकेषां कुसुम सुकुमाराणां सुन्दरावयवानां कतिपयानामतीतदेवादिशरीराणां विनाशः कथं न वारितः ? तस्माद् देहगेहादि किमपि वस्तु कस्यापि नास्ति, किन्तु अज्ञानवशाज्जीवाः 'इदं मम, इयं ममे' त्यादिस्वरूपं ममत्वं कुर्वन्तीति निश्चीयते । इत्थं च स्वकीयदेहगेहादौ ममत्वकरणमज्ञानमूलं, कर्मबन्धहेतुश्चेति विवेकिनः स्वदेहेऽपि ममत्वं न कुर्वन्ति, किं पुनरन्यदीय देहगेहादौ - इत्यनुचिन्तनेन समुत्पनया " न सा मम, नाहं तस्याः" इत्याकारया विवेकबुद्ध्या मनसि प्रसृतं रागं प्रशमयेदिति भावः ॥ अत्र गाथायां ' परिव्वयंता' इत्यत्र सौत्रत्वात्षष्ठ्यर्थे प्रथमा, ' बहिद्धा' इति प्राकृतत्वात्, यद्वा वहिर्भावतीति विग्रहे पृषोदरादित्वाद्वकारादिलोपः । इति गाथार्थः ॥ ४ ॥ यदि शरीर पर प्राणीका अधिकार होता तो फूलसे कोमल तथा सुन्दर अवयववाले अतीतकालीन देव आदिके शरीरके वियोगको क्यों न रोक लेता ? सत्य बात तो यह है कि देह गेह आदि कोई भी वस्तु किसीकी नहीं है । जीव अज्ञानके कारण 'यह मेरा है' 'यह मेरी है' इस प्रकारकी ममता करते हैं, अत एव शरीरमें ममता करना ही अज्ञानमूलक और परिग्रह होने से कर्म-बन्धका कारण है, ऐसा समझ कर विवेकी जन अपने शरीरमें भी स्नेह नहीं करते तो दूसरेकी देहमें कैसे स्नेह करेंगे ? | ऐसा सोच कर, मनमें उत्पन्न हुए भी रागादिको "न वह मेरी है" और " न मैं उसका हूँ" इस प्रकारकी भावनासे दूर कर मुनि, उस निकले हुए मनको फिरसे संयम घरमें लावे ॥४॥ જો શરીર પર પ્રાણીના અધિકાર હાત તે ફૂલથીય કામળ તથા સુંદર અવયવાવાળા અતીતકાલીન દેવાદિના શરીરના વિચેગને કેમ રોકી રાખત નહિં ? સાચી વાત એ છે કે દેહુ ગેહ આદિ કોઈ પણ વસ્તુ કાઇની નથી જીવ અજ્ઞાનને अर' मा भारो छे' मे ' मे भारी छे' थे अारनी भभता राजे छे. भेटले શરીર પર મમતા રાખવી એજ અજ્ઞાનમૂલક અને પરિગ્રહરૂપ હાવાને કારણે કર્મોખ ધનું કારણ છે. એવુ સમજીને વિવેકીજન પેાતાના શરીર પર પશુ સ્નેહ રાખતા નથી, તે પછી બીજાના દેહ પર કેમ સ્નેહ કરે? એમ વિચારીને મનમા ઉત્પન્ન થયેલા રાગાદિને, “એ મારી નથી” કે “હું તેનેા નથી” એવી ભાવનાથી દૂર કરીને, મુનિએ સયમઘરથી બહાર નીકળેલા મનને પાછુ સચમઘરમા લાવે (૪)
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy