SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ अध्ययन २ गा. ९ श्रामण्याधिकारिलक्षणानि सुयनाणसुनीरेण, सुद्धो संमत्तरंजिओ । संजमवम्मसंनद्धो, समणो सो पचई ॥ ४ ॥ सदोरं मुहपत्ति जो, बंधई सययं मुहे । जयणाधम्मेण जुओ, समणो सो पचई ॥ ५ ॥ भोगामिसपरिहीणो करणे चरणे य वहए सुद्धं । अदोसभिक्खण सीलो, समणो सो बुच्चई निच्चं ॥ ६ ॥ जिणाणाए समारोहो, आयन्नो निष्परिग्गहो । जायामायनो य मुणी, समणत्ति पचई ॥ ७ ॥ कुम्मो जहा नियंगाई, सए देहम्मि गोवई । तहा गोवड़ अप्पाणं, समणत्ति पचई ॥ ८ ॥ अप्पपिडे अप्पपाणे, अप्पो वहिकसायओ । निरासवो य तिनो य, निष्पावो समणो भवे ॥ ९ ॥ निग्गंथपचयणन्नो, अनियाणो सल्लकत्तओ । भेसज्जाईण वत्थूणं, सन्निहिं वज्जए मुणी ॥ १० ॥ छाया " श्रुतज्ञानसृनीरेण, शुद्धः सम्यक्त्वरञ्जितः । संयमवर्म्मसंनद्धः, श्रमणः स प्रोच्यते ॥ ४ ॥ सदोरां मुखवत्रीं यो, वध्नाति सततं मुखे । यतनाधर्मेण युतः, श्रमणः स प्रोच्यते ॥ ५ ॥ भोगामिषपरिहीणः, करणे चरणे च वर्त्तते शुद्धम् । अदोपभिक्षणशीलः, श्रमणः स उच्यते नित्यम् ॥ ६ ॥ जिनाज्ञायां समारोहः, आत्मज्ञो निष्परिग्रहः । यात्रामात्राज्ञश्च मुनिः, श्रमण इति मोच्यते ॥ ७ ॥ कूर्मों यथा निजाङ्गानि स्वके देहे गोपयति । तथा गोपयत्यात्मानं, श्रमण इति प्रोच्यते ॥ ८ ॥ अल्पपिण्डोऽल्पपानः, अल्पोपधिकपायकः । 9 निरास्रवश्च वीर्णश्च निष्पापः श्रमणो भवेत् ॥ ९ ॥ निर्ग्रन्थप्रवचनज्ञः, अनिदानः शल्यकर्त्तकः । भैषज्यादीनां वस्तूनां संनधि वर्जयति मुनिः ॥ १० ॥ " १११
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy