SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्रीदशवकालिकसूत्रे स्कत्व-निरतिचारचारित्रत्वादिगुणसम्पन्नः, तस्य भावः कर्म वा श्रामण्यं श्रमणधर्म कुर्यात् अतिपालयेत् , न हि संकल्पाधीनचित्तवृत्तितया व्याक्षिप्तस्य भावक्रियाशून्य-द्रव्य-क्रियामात्रपालनेन श्रामण्यं भवतीति गाथार्यः॥ ॥१॥ अत्रायं संग्रहः" सचित्ताचित्तदव्वेसु मणुने अमणुन्नए । रक्खए समभावं जो, समणो सो पवुचई ॥ १॥ हासं रई भयं सोगो, दुगुंडा य कसायया । एएहिं विप्पमुक्को जो, समणो सो पवुच्चई ॥२॥ पंचसमिइहिं समिओ, विगुत्तिगुत्तो य वंभयारी जो। परिसाहेइ मुजोग, सो समणो वुच्चई निच्चं ॥ ३ ॥ छाया" सचित्ताचित्तद्रव्येषु, मनोज्ञे अमनोज्ञके । रक्षति समभावं यः, श्रमणः स प्रोच्यते ॥१॥ हास्यं रतिभयं शोको, जुगुप्सा च कपायता। एतैर्विप्रमुक्तो यः, श्रमणः स प्रोच्यते ॥ २ ॥ पञ्चसमितिभिः समितः, त्रिगुप्तिगुप्तश्च ब्रह्मचारी यः । परिसाधयति सुयोगं, स श्रमण उच्यते नित्यम् ॥३॥ सर्वथा दूर भागते हैं उसी प्रकार पापकर्म जिसके पास न ठहरें वह 'श्रामण्य' (साधुपन ) कहलाता है । ऐसा श्रामण्य तय तक प्राप्त नहीं होता जब तक वह काम-भोगका त्याग न कर देवें; जिसका चित्त कामके संकल्प-विकल्पोंसे व्याकुल रहता हो उसकी क्रियाएँ भावशून्य द्रव्यक्रियाएँ हैं, केवल द्रव्यक्रियाओंका पालन करनेसे कोई श्रमण नहीं हो सकता, इस विपयमें संग्रहगाथाएँ हैं उनकाअर्थपहले आचुकाहे ॥१॥ પાળવું, તથા મૃગ જેમ સિંડથી સદા દૂર ભાગે છે તેમ પાપકર્મ જેની પાસે ન ઉભાં રહે તે “શ્રામસ્થ” (સાધુતા) કહેવાય છે. એવું થાય ત્યાં સુધી પ્રાપ્ત નથી થતું કે જ્યાં સુધી તે કામ ભેગને ત્યાગ કરે નહિ, જેનું ચિત્ત કામના સંકલ્પવિકલ્પથી વ્યાકુળ રહેતું હોય છે તેની ક્રિયાઓ ભાગ્યેશુન્ય દ્રવ્ય-ક્રિયાઓ હેય છે, કેવળ દ્રવ્ય-ક્રિયાઓનું પાલન કરવાથી કઈ શ્રમણ થઈ શકતું નથી - આ વિષયમાં સંગ્રહ ગાથાઓ છે, જેને અર્થ પહેલાં આવી ગયેલ છે (૧)
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy