SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ - - अध्ययन १ गा. ४ भिक्षायां मिष्यप्रतिज्ञा गुरु महाराजके प्रति शिष्यकी प्रतिज्ञा सान्वयार्थः-(हे गुरुमहाराज !) वयं हम च=ऐसी वित्तिवृत्ति-मिक्षावृत्तिको लन्भामो स्वीकार करेंगे (जिससे) कोइय-कोईभी न उवहम्मद उपमर्दित न हो, (साधु ) अहागडेसु-सदाकी भांति गृहस्थद्वारा अपने लिए बनाये हुए भोजनमेंही रीयंते संयम यात्राका निर्वाह करते हैं, जहा-जिस प्रकार भमरो-भौंरा पुप्फेसु-फूलोंमें निर्वाह करता है । अर्थात् श्रमण महाराज गृहस्थद्वारा खुदके लिये बनाये हुए आहारसे ही अपनी यात्राका निर्वाह कर लेते हैं ॥४॥ ___टीका-एतद्गाथायाः पूर्वार्दै समुपात्तं चकारद्वयं क्रमेण यथा-तथा-शब्दार्थवाचकं ततश्चायमर्थः-वयं च-तथा-तेन रूपेण, वृत्ति जिनोक्तस्वरूपां प्रशस्तां भिक्षां, लप्स्यामहे याप्स्यामः स्वीकरिष्याम इति यावत् , यथा न कोऽपि त्रस-स्थावरमाणिमात्रमित्यर्थः उपहन्यते-उपहतः (उपमदितः) भवेत् । एवंविधवृत्तिग्रहणे सदृष्टान्तहेतुमुपन्यस्यति 'अहा०' इति, अत्र 'यत्' इत्यध्याहार्यम् , तथा च-यतः यथाकृतेषु-गृहस्थैरात्मार्थमात्मीयार्थ च सम्पादितेष्वाहारादिषु रीयन्ते गच्छन्ति संयमयात्रां निर्वहन्तीति यावत् 'साधवः' इति शेषः । अत्र गतमपि भ्रमरदृष्टान्तं विस्पष्टपतिपत्तये पुनरुपन्यस्यति 'पुप्फेम' यथा पुष्पेषु इस गाथाके पूर्वार्द्ध में दो 'च' आये हैं, एकका अर्थ है 'जैसे' और दूसरेका अर्थ है 'वैसे', इसलिए इसका अर्थ यह हुआ कि-हे भगवन् ! हम वैसेही प्रशस्त भिक्षा ग्रहण करेंगे जैसे (जिस प्रकार) प्रस या स्थावर जीवको किसीभी प्रकारकी बाधा न पहुँचे, क्योंकि गृहस्थोंद्वारा अपनेलिये या अपने कुटुम्बके लिये बनाये हुए आहारको लेकर ही साधु अपनी संयमयात्राका निर्वाह कर लेते हैं। इसी घातको अधिक स्पष्ट करनेके આ ગાથાના પૂર્વાર્ધમાં બે જ આવ્યા છે એકનો અર્થ છે જેમ અને બીજાને અર્થ છે “એમ” એ રીતે તેનો અર્થ એમ થયે કે-હે ભગવન્ ! અમે એમ જ (એજ પ્રકારે) પ્રશસ્ત ભિક્ષા ગ્રહણ કરીશું કે જેમ (જે પ્રકારે) ત્રસ યા સ્થાવર જીવને કઈ પણ પ્રકારની બાધા ન પહોચે કારણ કે ગૃહસ્થાએ પિતાને માટે ચા પિતાના કુટુંબને માટે બનાવેલ આહાર લઈને જ સાધુ પિતાની સ યમ–ચાત્રાને નિર્વાહ કરી લે છે. એ વાતને વધુ સ્પષ્ટ કરવાને માટે ભ્રમરના દષ્ટાંતને ફરીથી બેવડાવે છે
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy